________________
धर्मसंग्रहणीवृत्तिः
॥३७७॥
कयपरिकम्मा पवजंति ॥ १ ॥” ॥ ते च एवंरूपा गुणा इदानीं व्यवच्छिन्नाः ॥ ११२५ ॥ अपि चदेहति तुलवत्था छज्जीवहिउज्जया महासत्ता ।
गोयमपमुहा मुणिणो न य णो सिद्धा चरित्ताओ ॥ ११२६ ॥
देह तृणतुल्यावस्थाः षड्जीवहितोद्यता महासत्त्वा गौतमप्रमुखा मुनयः सोपकरणा अपि सन्तो न च न सिद्धाचारित्रतः, किंतु सिद्धा एव । एवमस्माकमप्युपकरणं वस्त्रादि न चारित्रविघातकृद्भविष्यति किंतु गुणकायेवेतिभावः ॥ ११२६ ॥
नय भगवतावि वत्थं ण गहितमेवत्ति सक्कदिन्नस्स । सोवगरणधम्मविधाणहेउमेवेह धरणातो ॥ ११२७ ॥
न च भगवताऽपि - तीर्थकृतापि वस्त्रं न गृहीतमेव, किंतु गृहीतम् । कथमिति चेदत आह-सोपकरणधर्म्मविधानहेत्वर्थ शक्रदत्तस्य वस्त्रस्य धारणात् । तथाचोक्तम्- "तन्भावगाहियवस्था ( तहवि गहियेगवत्था) सवत्थतित्थोवदेसण१ तण० क० । २ तद्भावगृहीतवस्त्राः ( तथापि गृहीतैकवस्त्राः) सवस्त्रतीर्थोपदेशनार्थमिति । अभिनिष्क्रामन्ति सर्वे तस्मिन् च्युतेऽचेलका भवन्तीति ।
Jain Education International
For Private & Personal Use Only
परिग्रहविरतौ धर्मो
पकरणस्यासङ्गता
॥३७७॥
w.jainelibrary.org