SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥३७७॥ कयपरिकम्मा पवजंति ॥ १ ॥” ॥ ते च एवंरूपा गुणा इदानीं व्यवच्छिन्नाः ॥ ११२५ ॥ अपि चदेहति तुलवत्था छज्जीवहिउज्जया महासत्ता । गोयमपमुहा मुणिणो न य णो सिद्धा चरित्ताओ ॥ ११२६ ॥ देह तृणतुल्यावस्थाः षड्जीवहितोद्यता महासत्त्वा गौतमप्रमुखा मुनयः सोपकरणा अपि सन्तो न च न सिद्धाचारित्रतः, किंतु सिद्धा एव । एवमस्माकमप्युपकरणं वस्त्रादि न चारित्रविघातकृद्भविष्यति किंतु गुणकायेवेतिभावः ॥ ११२६ ॥ नय भगवतावि वत्थं ण गहितमेवत्ति सक्कदिन्नस्स । सोवगरणधम्मविधाणहेउमेवेह धरणातो ॥ ११२७ ॥ न च भगवताऽपि - तीर्थकृतापि वस्त्रं न गृहीतमेव, किंतु गृहीतम् । कथमिति चेदत आह-सोपकरणधर्म्मविधानहेत्वर्थ शक्रदत्तस्य वस्त्रस्य धारणात् । तथाचोक्तम्- "तन्भावगाहियवस्था ( तहवि गहियेगवत्था) सवत्थतित्थोवदेसण१ तण० क० । २ तद्भावगृहीतवस्त्राः ( तथापि गृहीतैकवस्त्राः) सवस्त्रतीर्थोपदेशनार्थमिति । अभिनिष्क्रामन्ति सर्वे तस्मिन् च्युतेऽचेलका भवन्तीति । Jain Education International For Private & Personal Use Only परिग्रहविरतौ धर्मो पकरणस्यासङ्गता ॥३७७॥ w.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy