________________
त्यति । अभिनिक्खमंति सधे तम्मि चुएऽचेलया होति ॥ १ ॥त्ति" ॥ ११२७ ॥ अत्र पर आह
जो कुणइ रजचायं गेण्हति सो वत्थमो असद्धेयं ।
एत्तो च्चिय गुणभावा भिक्खागहणं व सद्धेयं ॥ ११२८ ॥ | यः करोति राज्यत्यागमेकान्तेन निरपेक्षतया स वस्त्रं गृह्णातीत्यश्रद्धेयमेतत् । अत्राह-'एत्तो चिय' इत्यादि, अत एव वस्त्रग्रहणतो गुणभावात् भिक्षाग्रहणवत् वस्त्रग्रहणमपि श्रद्धेयमेव, अन्यथा भिक्षाग्रहणमपि न श्रद्धेयं, न्यायस्य समानत्वात् ॥ ११२८॥
लोगम्मि उ णिगिणतं सिद्धमवत्थागयं जिणिंदस्स।
तं चेव गेण्हिडं न य जुज्जइ एत्थं असग्गाहो ॥११२९ ॥ | लोकेऽपि च नग्मत्वं सिद्धं जिनेन्द्रस्यावस्थागतमेव, तस्मान्न तदेव नमत्वं ग्रहीतुमत्रासदाहः कर्तुं युज्यत इति । ॥ ११२९ ॥ अत्रैवाभ्युच्चयेनाह
अन्नं च दवलिंगं एतं भावे तु चरणपरिणामो।
60-%EROINESCORRECACANSAR
Jain Education
For Private
Personel Use Only
w.jainelibrary.org