SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ त्यति । अभिनिक्खमंति सधे तम्मि चुएऽचेलया होति ॥ १ ॥त्ति" ॥ ११२७ ॥ अत्र पर आह जो कुणइ रजचायं गेण्हति सो वत्थमो असद्धेयं । एत्तो च्चिय गुणभावा भिक्खागहणं व सद्धेयं ॥ ११२८ ॥ | यः करोति राज्यत्यागमेकान्तेन निरपेक्षतया स वस्त्रं गृह्णातीत्यश्रद्धेयमेतत् । अत्राह-'एत्तो चिय' इत्यादि, अत एव वस्त्रग्रहणतो गुणभावात् भिक्षाग्रहणवत् वस्त्रग्रहणमपि श्रद्धेयमेव, अन्यथा भिक्षाग्रहणमपि न श्रद्धेयं, न्यायस्य समानत्वात् ॥ ११२८॥ लोगम्मि उ णिगिणतं सिद्धमवत्थागयं जिणिंदस्स। तं चेव गेण्हिडं न य जुज्जइ एत्थं असग्गाहो ॥११२९ ॥ | लोकेऽपि च नग्मत्वं सिद्धं जिनेन्द्रस्यावस्थागतमेव, तस्मान्न तदेव नमत्वं ग्रहीतुमत्रासदाहः कर्तुं युज्यत इति । ॥ ११२९ ॥ अत्रैवाभ्युच्चयेनाह अन्नं च दवलिंगं एतं भावे तु चरणपरिणामो। 60-%EROINESCORRECACANSAR Jain Education For Private Personel Use Only w.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy