________________
धर्मसंग्रहणीवृत्तिः
॥३७८॥
Jain Education
सो उत्तमो जिणस्सा तारिसगो कह णु तुम्हाणं ? ॥ ११३० ॥ अन्यच द्रव्यलिङ्गमेतत् - नग्नत्वं भावे तु भावरूपं तु लिङ्गं चरणपरिणामः, स चरणपरिणामो जिनस्यैकान्तेनोत्तमः, तादृशश्चैकान्तेनोत्तमश्चरणपरिणामः कथं नु युष्माकं भवेत् १, नैव कथंचन, अन्यथा तद्भवेनैव मुक्तिपदप्राप्तिप्रसङ्गः । ततः कथं भावलिङ्गापेक्षया भगवच्छिष्येण तादृशेन भवितुं शक्यते ? ॥ ११३० ॥ उपसंहरतिता एत्थ वेज्जणायं अवलंबिय संजमम्मि जइयवं । लिंगधरणगाहो ण उ एगंतेण कायवो ॥ ११३१ ॥
यत एवं द्विविधेऽपि लिङ्गे न तादृशेन भवितुं शक्यते 'ता' तस्मादत्र - प्रवचने वैद्यज्ञातमवलम्ब्य यथा - रोगी वैद्यो - पदेशं करोति नतु तन्नेपथ्यं तच्चरितं वा न च तत् कुर्वन् रोगेण मुच्यते, एवमिहापि जिनोपदेशं कुर्वन् कर्म्मरोगेण मुच्यते नतु तन्नेपथ्यादि, तदुक्तम् — “रोगी जहोवदेस करेइ वेज्जस्स होअरोगो य । न उ वेसं चरियं वा करेह न य पउणइ करितो ॥ १ ॥ तह जिण वेजादेसं कुणमाणोऽवेइ कम्मरोगाओ । न उ तन्नेवत्थधरो न उ तस्सादे -
१ रोगी यथोपदेशं करोति वैद्यस्य भवत्यरोगश्च । न तु वेषं चरितं वा करोति न च प्रगुणो भवति कुर्वन् ॥१॥ तथा जिनवैद्यादेशं कुर्वाणोऽपैति कर्मरोगात् । नतु तन्नेपथ्यधरः नतु तस्यादेशमकुर्वन् || २ ||
For Private & Personal Use Only
परिग्रहर्षिरती धर्मो
पकरणस्यासङ्गता
॥ ३७८ ॥
www.jainelibrary.org