SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥३७८॥ Jain Education सो उत्तमो जिणस्सा तारिसगो कह णु तुम्हाणं ? ॥ ११३० ॥ अन्यच द्रव्यलिङ्गमेतत् - नग्नत्वं भावे तु भावरूपं तु लिङ्गं चरणपरिणामः, स चरणपरिणामो जिनस्यैकान्तेनोत्तमः, तादृशश्चैकान्तेनोत्तमश्चरणपरिणामः कथं नु युष्माकं भवेत् १, नैव कथंचन, अन्यथा तद्भवेनैव मुक्तिपदप्राप्तिप्रसङ्गः । ततः कथं भावलिङ्गापेक्षया भगवच्छिष्येण तादृशेन भवितुं शक्यते ? ॥ ११३० ॥ उपसंहरतिता एत्थ वेज्जणायं अवलंबिय संजमम्मि जइयवं । लिंगधरणगाहो ण उ एगंतेण कायवो ॥ ११३१ ॥ यत एवं द्विविधेऽपि लिङ्गे न तादृशेन भवितुं शक्यते 'ता' तस्मादत्र - प्रवचने वैद्यज्ञातमवलम्ब्य यथा - रोगी वैद्यो - पदेशं करोति नतु तन्नेपथ्यं तच्चरितं वा न च तत् कुर्वन् रोगेण मुच्यते, एवमिहापि जिनोपदेशं कुर्वन् कर्म्मरोगेण मुच्यते नतु तन्नेपथ्यादि, तदुक्तम् — “रोगी जहोवदेस करेइ वेज्जस्स होअरोगो य । न उ वेसं चरियं वा करेह न य पउणइ करितो ॥ १ ॥ तह जिण वेजादेसं कुणमाणोऽवेइ कम्मरोगाओ । न उ तन्नेवत्थधरो न उ तस्सादे - १ रोगी यथोपदेशं करोति वैद्यस्य भवत्यरोगश्च । न तु वेषं चरितं वा करोति न च प्रगुणो भवति कुर्वन् ॥१॥ तथा जिनवैद्यादेशं कुर्वाणोऽपैति कर्मरोगात् । नतु तन्नेपथ्यधरः नतु तस्यादेशमकुर्वन् || २ || For Private & Personal Use Only परिग्रहर्षिरती धर्मो पकरणस्यासङ्गता ॥ ३७८ ॥ www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy