SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ६ तमकरेंतो॥२॥त्ति" ॥ एवं वैद्यदृष्टान्तमाश्रित्य संयम एव तदुपदिष्टे यतितव्यं नतु तलिङ्गधारणग्रहो-भगवत्तीर्थकलिङ्गधारणग्रह एकान्तेन कर्त्तव्य इति ॥ ११३१ ॥ अनेनैवातिदेशेनान्यदपि परोक्तमपाकर्तुमाह हत्थप्पत्तम्मि फले रुक्खग्गवलंबणं मुहेमादि । एतेणं पडिसिद्धं जं वइमेत्तं इमं ठवियं ॥ ११३२ ॥ - एतेन-अनन्तरोदितेन यदप्युक्तम्-'अक्षेपेण मुक्तिपदप्रसाधके सर्वसङ्गपरित्यागे शक्यक्रिये प्राप्ते सति को नाम पारंपर्येण मुक्तिपदप्रसाधकं वस्त्रादिपरिग्रहं कुर्यात् ?, हस्तप्राप्ते हि फले वृक्षा(ग्रा) वलगनं मुधेति,एवमादि, तत्प्रतिक्षि समवगन्तव्यम्।यस्मादिदं सर्वं वाङ्मात्रं स्थापितं, निरतिशायिना वस्त्रपात्रादिकमन्तरेण चरणस्य प्रसाधयितुमशक्यजात्वात् , यथाऽभिहितं प्राक् ॥ ११३२ ॥ अत्र पर आह सिझंति ण तुससहिया साली मुग्गेहिं एत्थ वभिचारो। देहच्चागा मोक्खे असिलिटुं चेव नायव्वं ॥ ११३३ ॥ न शालयस्तुषसहिताः सिद्धन्ति तथा लोकानुभवसिद्धेः, एवं जन्तवोऽपि न वस्त्रपात्रादिपरिग्रहलक्षणतुषोपेताः| १ मुहेएमादि ख०। धर्म. ६४ JainEducationPUR For Private Personel Use Only Www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy