________________
धर्म संग्रहणीवृत्तिः
॥३७९ ॥
Jain Education
सिद्ध्यन्तीति । अत्राह - 'मुग्गेहिं एत्थ वभिचारो' तुषसहिता न सिद्ध्यन्तीति अत्र मुद्वैर्व्यभिचारः, ते हि तुपसहिता अपि सिद्ध्यन्तो दृष्टास्तद्वदिहापि केचिन्निरितिशायिनो वस्त्रपात्रादिपरिग्रहतुषोपेताः सेत्स्यन्तीति । इत्थं चैतदङ्गीकर्त्तव्यमन्यथा वस्त्रपात्रादौ त्यक्ते सति स्वदेहः तेन त्यक्तः स्यात्, शीतादिवेदनातिशयपरिगतस्य तस्य विनाशसंभवात्, तथोक्तं प्राक्, तथा च सति खदेहपरित्यागमात्रान्मोक्ष इत्यभ्युपगतं स्यात्, खदेहत्यागमात्राच मोक्षेऽभ्यु - पगम्यमानेऽश्लिष्टमेव- असमंजसमेव ज्ञातव्यं, भैरवादिपतनकारिणामपि खदेहवैरिणां मोक्षप्रसक्तेः ॥ ११३३ ॥ अपि चजियलज्जो णिगणो किल इत्थीमादिसु मोहहेऊओ । एतंपि न जुत्तं चिय पाएण कयं पसंगेणं ॥ ११३४ ॥
जितलज्जः (नग्नः) किल ख्यादि (पु) मोहहेतुर्भवति, ततश्चैतदपि प्रायो न युक्तमेवेति कृतं प्रसङ्गेन ॥ ११३४ ॥ रात्रिभुक्तिविरतिलक्षणं पष्ठं मूलगुणमाश्रित्याह
तीभोवती दिट्ठा दिटुप्फला सुहा चेव । दिट्टमिह जरणमादी इतरं हिंसाणिवित्ती उ ॥ ११३५ ॥
१ मिति खपुस्तके |
For Private & Personal Use Only
परिग्रहविरतौ धर्मो
पकरणस्वासङ्गता
॥३७९ ॥
w.jainelibrary.org