________________
Jain Education
रात्रिभोजनविरतिर्दृष्टादृष्टफला शुभैव ज्ञातव्या । तत्र दृष्टं फलं - भुक्ताहारजरणादिकमितरत् - अदृष्टं फलं हिंसानि - वृत्तिः, तथाहि - रात्रिभोजने क्रियमाणे नियमतो हिंसा संपद्यते, तथा चागमः- “संतिमे सुहुमा पाणा, तसा अदुव थावरा । जाई राओ अपासंतो, कहमेसणियं चरे ॥ १॥ उदउलं बीयसंसत्तं, पाणा निवडिया महिं । दिया ताइं विवजेजा, राओ तत्थ कहं चरे १, ॥ २॥ इति” ॥ ततो रात्रिभोजननिवृत्तौ हिंसानिवृत्तिर्भवतीति ॥ ११३५ ॥ व्याख्याता मूलगुणाः, संप्रति उत्तरगुणान् अधिकृत्याह
उत्तरगुणा उ चित्ता पिंडविसुद्धादिया पबंधेण ( पर्वचेण ) । नेया सभेयलक्खणसोदाहरणा जहा सुते || १९३६ ॥
उत्तरगुणास्तु चित्राः पिण्डविशुद्ध्यादयः प्रपञ्चेन - विस्तरेण ज्ञेयाः, सभेदलक्षणाः सोदाहरणाश्च यथा सूत्रे - आगमे, इह तु ग्रन्थगौरव भयान्नोच्यन्ते इति ॥ ११३६ ॥ एष तावद्भावधर्म्मः संक्षेपेणोक्तो विस्तरतस्तु सूत्रतोऽवसे
यस्तथाचाह—
१ सन्तीमे सूक्ष्माः प्राणा सा यदिवा स्थावराः । यान् रात्रावपश्यन् कथमेषणां चरेत् ॥ १ ॥ उदकाद्रयां बीजसंसक्तायां ( उदकार्द्र बीजसंसक्तं ) प्राणा निपतिता मह्याम् । दिवा तान् विवर्जयेत् रात्रौ तत्र कथं चरेत् ? ॥ २ ॥
onal
For Private & Personal Use Only
www.jainelibrary.org