SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥३८०॥ Jain Education एसो उ भावधम्मो भणिओ परमेहिं वीयरागेहिं । सर्व्वन्नूहि सुत्ते पवंचतो सवदरिसीहिं ॥ ११३७ ॥ एष तु भावधर्म्मः सूत्रे प्रपञ्चतो भणितः परमैर्वीतरागैः सर्वज्ञैः सर्वदर्शिभिस्ततस्तस्मादेव सूत्रात् प्रपञ्चेन ज्ञेय इति ॥ ११३७ ॥ यदुक्तं 'वीतरागैः सर्वज्ञै' रिति, तत्र परस्य चोद्यमपाकर्तुमुद्भावयन्नाह — ional चोति कहं रागादिदोसविरहो हविज्ज सत्तस्स ? | तद्धम्म चिय जम्हा अणादिमंता य ते तस्स ॥ ११३८ ॥ चोदयति परो यथा-कथं रागादिविरहः सत्त्वस्य भवेत् यद्वशाद्वीतरागता सर्वज्ञता वा भवेत् ?, नैव भवेदिति भावः । कथं न भवेदित्यत आह- 'तद्धम्म चिय जम्हा' यस्माद्रागादयो दोषास्तद्धर्मा एव आत्मधर्मा एव यच्च तद्धर्म्मरूपं न तस्य निरन्वयो विनाशो, यथा- ज्ञानस्य, तद्धर्म्मभूताश्च रागादयो दोषास्तत्कथं तेषामभाव इति । द्वितीयं | हेतुमाह - 'अणादिमंतोय ते तस्स' ते रागादयो दोषास्तस्य - आत्मनोऽनादिमन्तो, यच्चानादिमन्न तन्निरन्वयविनाशि यथा आकाशम्, अनादिमन्तश्च रागादय इति न रागद्वेषमोहादिदोषाभावः ॥ ११३८ ॥ अपिच, For Private & Personal Use Only सर्वज्ञतासिद्धिः ॥३८० ॥ ww.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy