SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ASSISTANDAR धम्मा य धम्मिणो किं भिन्नाभिन्न त्ति ? पढमपक्खम्मि । सवेवि वीयरागा सत्ता को तम्मि उ विसेसो? ॥ ११३९ ॥ धाश्च धर्मिणः सकाशात् किं भिन्ना वा स्युरभिन्ना वेति पक्षद्वयम् । तत्र प्रथमपक्षे-भेदलक्षणेऽभ्युपगम्यमाने सति सर्वेऽपि सत्त्वा वीतरागा एव प्राप्नुवन्ति, रागादिभ्यो भिन्नत्वात् , विवक्षितपुरुषवत् । ततश्च को नाम तस्मिन्विवक्षिते वर्द्धमानखाम्यादौ विशेषो? येन तद्वच एव प्रमाणं स्यात् न रथ्यापुरुषादिवचोऽपीति ॥११३९॥ द्वितीयं पक्षमधिकृत्याह तविरहम्मि अभावो पावइ सत्तस्स बितियपक्खम्मि। को व सरूवावगमे ? भावो तस्स त्ति वत्तवं ॥ ११४०॥ द्वितीयपक्षे-अभेदलक्षणेऽभ्युपगम्यमाने सति तद्विरहे-प्रतिपक्षभावनावशेन रागाद्यभावे सत्त्वस्याप्यभावःप्राप्नोति, तदभिन्नत्वात्तत्खरूपवत् । एतदेव स्पष्टयति-'को वेत्यादि' रागादयो हि तदभिन्नत्वादात्मखरूपं, खरूपापगमे च तस्य-आत्मनः को वाऽन्यो भावः-सत्ता स्यादिति वक्तव्यं ?, नैव कश्चित्स्यादितिभावः ॥११४० ॥ तदेवं खरूपतो वीतरागत्वाभावमुपदय सांप्रतं प्रमाणाभावतस्तमुपदर्शयन्नाह Jain Education For Private 3 Personal Use Only jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy