SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥३८॥ सर्वज्ञतासिद्धि अन्नं च नजइ कहं जह एसो रागदोसरहितो त्ति ? । चेट्टाओ चेव मती तन्नो पडिबंधऽभावातो॥ ११४१ ॥ अन्यच्च कथमिदं ज्ञायते यथा-एषः-परिदृश्यमानः पुरुषो रागादिदोषरहित इति ?, नैव कथमपि, प्रमाणाभावादितिभावः । अथ स्यान्मतिः-चेष्टात एव वीतराग इति ज्ञायते । तत्राह-'तन्नो' इत्यादि यदेतदुक्तं तन्न । कुत इत्याह-'प्रतिबन्धाभावात्' वीतरागत्वेन सह चेष्टायाः प्रतिबन्धनियमाभावात् । न च प्रतिवन्धमन्तरेणान्यदर्शने अन्यकल्पना युक्ता, मा प्रापदतिप्रसङ्ग इति ॥ ११४१ ॥ प्रतिबन्धाभावमेव स्पष्टतरमुपदर्शयति लद्धादिनिमित्तं जं चिटुं दरिसिंति वीतराग व। मुद्धजणविम्हयकरि हंदि सराग च्चिय मणूसा ॥ ११४२ ॥ 'लब्ध्यादिनिमित्तं' लब्धिप्रशंसादिनिमित्तं सरागा अपि सन्तो मनुष्या 'हंदीति' परामन्त्रणे, वीतरागा इव चेष्टां कायवाकर्मवृत्तिलक्षणां मुग्धजनविस्मयकरी कुर्वन्तो दृश्यन्ते, तन्न वीतरागत्वेन सह चेष्टायाः प्रतिबन्धसिद्धिः F॥ ११४२ ॥ स्यादेतत्-मा भूत् चेष्टामात्रस्य वीतरागत्वेन सह प्रतिबन्धश्चेष्टाविशेषस्य तु भविष्यतीति तत आह ॥३८१॥ Jain Education For Private & Personel Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy