________________
Jain Education
ये वीरायचेट्टा विसेसतो वीयरागपडिबद्धा । अविणाभावग्गहणाभावा सिद्धा दुवेहं पि ॥। १९४३ ॥
न च नैव विशेषतो - विशेषरूपेण विशिष्टरूपापीतियावत् वीतरागस्य सतो या चेष्टा सा वीतरागप्रतिबद्धा द्वयोरप्यावयोः सिद्धा । कुत इत्याह- अविनाभावग्रहणाभावात् ॥ ११४३ ॥ अविनाभावग्रहणाभावमेव भावयति - जम्हा रागाभावो इच्छिज्जति आयधम्म एवेह |
सो किं पञ्चखेणं घेcus सवेण वि ण तेण ॥ ११४४ ॥
यस्मादिह रागाभाव उपलक्षणमयं ततोऽयमर्थः - रागद्वेषादिदोषसमूहाभाव इष्यते आत्म धर्म एव, भावान्तर भाव एव भावो यथा -कपालोत्पाद एव घटविनाश इति । यद्येवं ततः किमित्याह - 'सो इत्यादि' सः - रागाभावः किं प्रत्यक्षेण गृह्यते अनुमानेन वा । न तावत् प्रत्यक्षेण, यत आह- 'सवेण वि न ते सि' तेन प्रत्यक्षेण सर्वेणापि नेत्रोद्भवादिभेदभिन्नेन न गृह्यते, आत्मनोऽतीन्द्रियत्वेन तद्धर्म्म स्याप्यतीन्द्रियत्वात् । नाप्यनुमानेन अनवस्थाप्रसक्तेः, १ ण य वीयरागस्स सओ चेट्ठा सा वीतरागपढिबद्धा । इति कपुस्तकपाठः
For Private & Personal Use Only
w.jainelibrary.org