SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ सर्वज्ञतासिद्धिः ॥३८२॥ धर्मसंग्रह- तथाहि-तदपि लिङ्गस्य साध्याविनाभावग्रहणे सति प्रवर्तते, ततस्तत्रापि लिङ्गस्य साध्याविनाभाषग्रहणमनुमानाणीवृत्तिः |न्तरात् कर्त्तव्यं तत्राप्यनुमानान्तरादित्यनवस्था ॥ ११४४ ॥ अग्गहितम्मि य तम्मि अविणाभावग्गहो कहं होजा? । अब्भुवगमम्मि य तहा अइप्पसंगादसारमिणं ॥ ११४५॥ | अगृहीते च तस्मिन्-आत्मधर्मरूपे रागाद्यभावे कथं तेन सह चेष्टाया अविनाभावग्रहो भवेत् ? नैव भवेदितिभावः । अगृहीतेऽपि च रागाद्यभावे तेन सहाविनाभावग्रहणस्वाभ्युपगमेऽतिप्रसङ्गो-यस्य कस्यचित् येन तेन वा सहाविनाभावग्रहणप्रसक्तेः । तस्मात् यदुच्यते चेष्टाविशेषाद्वीतरागत्वनिश्चितिरिति तदसमीचीनमवसेयम् ॥ ११४५॥ तदेवं वीतरागत्वं निराकृत्य संप्रति सर्वज्ञत्वं निराकुर्वन्नाह सत्वं च जाणइ कह? किं पञ्चक्खेणुदाह सोहिं ? । पच्चक्खमादिएहिं माणेहि दुहावि णणु दोसो ॥ ११४६ ॥ | सर्व हि वस्तु जानातीति सर्वज्ञः, सर्वं च जानाति किं प्रत्यक्षेण ? उत सवैरेव प्रत्यक्षादिभिः प्रमाणैः १, किंचात | इत्साह-द्विधापि पक्षद्वयेऽपि ननु दोषः ॥ ११४६ ॥ तत्र प्रथमपक्षमधिकृत्य दोषमाह CHUSANSAMROSAGAR ॥३८२॥ Jain Educational For Private & Personel Use Only KMw.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy