________________
सर्वज्ञो न विद्यते येन सर्वज्ञेन तदन्येन परिज्ञानं न भवेत् , यत आह-सन्ति च बहवोऽत्र-जगति सर्वज्ञाः ॥१२३९॥ है अथ तदानीं सर्वज्ञस्तदन्यसर्वज्ञेन निश्चयतो ज्ञायते, ज्ञायताम् , इदानीं तु कथमित्यत आह
एम्हि पि आगमातो कहंचि णिच्चो य सो मओ अम्हं ।
णय एस अत्थवादो फलं जतो चोदणाए उ ॥ १२४०॥ इदानीमपि निश्चयतः सर्वज्ञ ऋषभादिको ज्ञायते, आगमतः-आगमप्रमाणतः । स चागमोऽस्माकं कथंचिद्रव्यार्थतया नित्यो मतः। न चैप ऋपभः सर्वज्ञ इत्येवमादिकोऽर्थवादो, यस्मादिदं केवलज्ञानं चोदनायाः फलं, यथा 'अग्निहोत्रं जुहुयात्वर्गकाम' इत्यस्याः फलं खर्ग इति ॥१२४०॥ तामेव नोदनामाह
भणियं च सग्गकेवलफलत्थिणा इह तवादि कायत्वं ।
सग्गो व फलं केवलमसेसदवादिविसयं तं ॥ १२४१॥ भणितं चागमे यतः खर्गकेवलफलार्थिना तप आदिशब्दात ध्यानं च यथासंख्यं कर्तव्यमिति । ततोऽग्निहोत्रमित्यादिचोदनायाः खर्ग इव, फलं तत्-केवलज्ञानमशेषद्रव्यादिविषयम्-अशेषद्रव्यपर्यायप्रपञ्चविषयमधिकृतनोदनाया
CRACCORCRARGARA
धर्म. ६९
Jan Education
For Private
Personel Use Only
Jainelibrary.org