________________
धर्मसंग्रहणीवृत्तिः
" ॥४०९॥
सर्वज्ञसिद्धिः
इति नार्थवादः॥ १२४१॥ अथोच्येत-स्यात्केवलं ज्ञानं नोदनायाः फलं यदि स आगमःप्रमाणं स्यात्, यावता स प्रमाणमेव न भवतीत्यत आह
णिच्छियमविवरीयं जणेइ जं पञ्चयं जहा चक्खू ।
ता माणमागमो सो णायवो बुद्धिमंतेहिं ॥ १२४२ ॥ निश्चितं न संशयितं तमपि अविपरीतम्-अविपर्यस्तं यत्-यस्मात् प्रत्ययं जनयति, यथा निरादीनवं चक्षुः, 'ता' तस्मात्सः-आगमोमानं-प्रमाणमेव बुद्धिमता ज्ञातव्योऽन्यथा वेदस्यापिन प्रामाण्यं प्राप्नोति, विशेषाभावात् ॥१२४२॥
एयस्स य पामण्णं सत एव कहंचि होइ दटुवं ।
एवं च ततो सग्गे व णिच्छओ तम्मि उववण्णो ॥ १२४३ ॥ एतस्य च-आगमस्य प्रामाण्यं निश्चिताविपरीतप्रत्ययोत्पादकत्वेन कथंचित्-स्थाद्वादनीत्या खत एव भवति द्रष्टव्यम्। है एवं च सति ततः-आगमात्कथंचित् खतः प्रमाणभूतात् खर्ग इव तस्मिन्-केवलज्ञाने निश्चय उपपन्न इति॥१२४३॥ अत्र परस्य मतमाशङ्कमान आह
१ निर्दोषम् ।
॥४०९॥
Jain Education inte
For Private Personal use only