SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥४०८॥ SAUSAUSS प्रकटनेन-चिन्तितसकलवस्तुप्रकाशनेन, इदानीमपि च ज्ञायते सुसंप्रदायात् ॥ १२३७ ॥ अथ यदि व्यवहारतः स| सर्वज्ञ सर्वज्ञो ज्ञायते तर्हि परमार्थतस्तस्याभाव एव, व्यवहारस्यापारमार्थिकत्वादित्यत आह | सिद्धिः चउवेदो वि हु एवं णजइ ववहारणयमएणेव । अचउव्वेदेहिं अह अस्थि सो एवमितरोवि ॥ १२३८ ॥ | चतुर्वेदोऽपि 'हु' निश्चितमचतुर्वेदैर्व्यवहारनयमतेनैव एवं पृष्टकतिपयपदार्थप्रकाशनेन ज्ञायते नान्यथा, अथ च सःचतुर्वेदः परमार्थतोऽस्ति न पुनर्व्यवहारतः प्रतीयमानत्वेन तस्याभावः, एवमितरोऽपि-सर्वज्ञोऽपि व्यवहारनयमतेन ज्ञायमानः पारमार्थिको भविष्यतीति ॥ १२३८ ॥ अह णिच्छएणवि इमो णजइ अन्नेण तुल्लणाणेण । ॥४०८॥ इयरम्मि(वि) तुल्लमिणं संति य बहवेऽत्य सबन्नू ॥ १२३९ ॥ ___ अथ निश्चयेनाप्ययं चतुर्वेदोऽन्येन तुल्यज्ञानेन चतुर्वेदेनेतियावत् ज्ञायते, ततस्तस्य नाभावः परमार्थतो युक्त | इति । अत्राह-'इयरम्मीत्यादि' इतरस्मिन्नपि सर्वज्ञे इदं तदन्येन सर्वज्ञेन सर्वज्ञतया परिज्ञानं तुल्यम् । न चान्यः। 4066AAOC For Private Personal use only new.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy