________________
CORRORSCORREX
न य सोऊण पयत्थं जं किंचि जहाकहंचिसाधम्मा।
चासप्पंचाससमा अवरम्मि पगप्पणा जुत्ता ॥ ८७७॥ | न च श्रुत्वा यं कञ्चित्पदार्थ जिनभवनकरणविषयपृथिव्यादिकायघातादिलक्षणं यथाकथंचित्साधर्म्यात्-हिंसामात्रत्वादिसाधादपरस्मिन्-वेदवधादौ कल्पना-निर्दोषत्वादिकल्पना युक्ता । किंवन्न युक्तेत्यत आह-'चासप्पंचाससमा' यथा 'पंचास' इति शब्दं श्रुत्वा चासशब्दे चासशब्दसाधात् पंचासशब्दार्थकल्पनाऽयुक्ता तद्वदियमपि, शुभाशुभवाह्यालम्बनतयाऽत्यन्तं बैलक्ष्येण अनन्तरोक्तकल्पनया सह अस्याः समानत्वाभावात् ॥ ८७७ ॥ अत्रैव विपक्षे बाधामाह--
जायइ अतिप्पसंगो एवं भावाण ण य ववत्थत्ति ।
तदभावे सत्थंपि हु विहलंति विडंबणा सत्वं ॥ ८७८ ॥ एवं यत्किंचित् श्रुत्वा यथाकथंचित्साधर्म्यात्तदन्यस्मिन् तथाभावकल्पनायांजायतेऽतिप्रसङ्गो, न च-न पुनर्भावानां व्यवस्था, तदभावे-व्यवस्थाया अभावे शास्त्रमपि विफलमेव । हुरवधारणे । तद्धि भावव्यवस्थानिबन्धनमिति
Join Education
For Private
Personal Use Only
IV