________________
धर्मसंग्रह
णीवृत्तिः
॥३१॥
रागादीण पहाणं ततो य मोक्खो सदासोक्खो ॥ ८७५ ॥
आधेमूल
गुणे वैदि___ साधुसंपर्कतः प्रतिदिवसं खाध्यायध्यानकरणे सत्यवश्यमागमपरिवर्द्धनं भवति, तस्माचागमपरिवर्द्धनान्नियमाद्-18
कवधनिअवश्यंतया रागादीनां दोषाणां प्रहाणम्-अपगमः, तदुक्तम्-"मलिनस्य यथाऽत्यन्तं, जलं वस्त्रस्य शोधनम् । अन्तः
रास: करणरत्नस्य, तथा शास्त्रं विदुर्बुधाः॥१॥” इति। 'ततो यत्ति तस्माच-अतिरागादिप्रहाणान्मोक्षः सदासौख्य इति ॥ ८७५ ॥ उपसंहारमाह
ता इय सुहबज्झगतो संविग्गस्स जयणापवत्तस्स ।
जिणभवणकायघाते परिणामो होइ जीवस्स ॥ ८७६ ॥ ___ 'ता' तस्मादितिः-एवं प्रदर्शितेन प्रकारेण जीवस्य शारीरमानसानेकदुःखोपनिपातसहनेन संविग्नस्य-संसारविमुखया प्रज्ञया मोक्षमभिलाषुकस्य यतनया-जलदलविशुद्धभूमिग्रहणादिरूपया प्रवृत्तस्य जिनभवनकायघाते-जिनभव
॥३१॥ नकरणविषयपृथिव्यादिषड्जीवनिकायवधे परिणामो भवति शुभबाह्यगतः-शुभवाद्यालम्बन इति ॥ ८७६ ॥ सांप्रतं खपक्षसाधनाय जिनभवनमित्थमापन्निस्तरणगुणं दृष्टान्तीकुर्वन्तं परं शिक्षयन्नाह
Jain Education
NPonal
For Private Personal Use Only