SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रह णीवृत्तिः ॥३१॥ रागादीण पहाणं ततो य मोक्खो सदासोक्खो ॥ ८७५ ॥ आधेमूल गुणे वैदि___ साधुसंपर्कतः प्रतिदिवसं खाध्यायध्यानकरणे सत्यवश्यमागमपरिवर्द्धनं भवति, तस्माचागमपरिवर्द्धनान्नियमाद्-18 कवधनिअवश्यंतया रागादीनां दोषाणां प्रहाणम्-अपगमः, तदुक्तम्-"मलिनस्य यथाऽत्यन्तं, जलं वस्त्रस्य शोधनम् । अन्तः रास: करणरत्नस्य, तथा शास्त्रं विदुर्बुधाः॥१॥” इति। 'ततो यत्ति तस्माच-अतिरागादिप्रहाणान्मोक्षः सदासौख्य इति ॥ ८७५ ॥ उपसंहारमाह ता इय सुहबज्झगतो संविग्गस्स जयणापवत्तस्स । जिणभवणकायघाते परिणामो होइ जीवस्स ॥ ८७६ ॥ ___ 'ता' तस्मादितिः-एवं प्रदर्शितेन प्रकारेण जीवस्य शारीरमानसानेकदुःखोपनिपातसहनेन संविग्नस्य-संसारविमुखया प्रज्ञया मोक्षमभिलाषुकस्य यतनया-जलदलविशुद्धभूमिग्रहणादिरूपया प्रवृत्तस्य जिनभवनकायघाते-जिनभव ॥३१॥ नकरणविषयपृथिव्यादिषड्जीवनिकायवधे परिणामो भवति शुभबाह्यगतः-शुभवाद्यालम्बन इति ॥ ८७६ ॥ सांप्रतं खपक्षसाधनाय जिनभवनमित्थमापन्निस्तरणगुणं दृष्टान्तीकुर्वन्तं परं शिक्षयन्नाह Jain Education NPonal For Private Personal Use Only
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy