________________
तुच्छेगसहावत्ता भेगजडाभारमादी वा ॥ ५५७ ॥ न हि खरविषाणहत्वभावतः सकाशात्तकत्-खरविषाणं जायते । कुत इत्याह-तुच्छैकखभावत्वात् । 'भेकजडाहै भारमादी वा' इति भेकजटाभारादि वा ततस्तुच्छैकखभावात् खहेत्वभावाज्जायते । भेकः-शालूर आदिशब्दात् गगनेन्दीवरादिग्रहणम् । तस्मान्न ततः कार्यसिद्धियुक्ता ॥ ५५७ ॥ अत्र परोऽसहमान आह
मिडपिंडो चेव तओ जायड तत्तो घडो य तो जुत्तं ।
तुच्छेगसहावत्ते कहं तओ कजसिद्धि त्ति ? ॥ ५५८ ॥ 'तउत्ति' सकोऽभावो मृत्पिण्ड एव, तस्माच मृत्पिण्डरूपादभावाजायते विषयेण विषयिणो लक्षणाजायमानो दृश्यते घटः । 'तो' तस्मात्तुच्छैकखभावत्वे सति कथं ततः कार्यसिद्धिरिति यदुच्यते तदयुक्तमेव ॥ ५५८ ॥ अयुक्तत्वमेव भावयति
ण हि सो तुच्छसहावो एगंतेणं सरूवभावातो।
तद्धेतुभावरूवं पडुच्च तुच्छो मुणेयवो ॥ ५५९ ॥ न हि-यस्मात् सः-मृत्पिण्डरूपोऽभाव एकान्तेन तुच्छखभावः । कुत इत्याह-खरूपभावात् । यद्येवं तर्हि कथम
XOSSAGARMA
Jain Education 1
For Private Personal use only
A
w
.jainelibrary.org