SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ तुच्छेगसहावत्ता भेगजडाभारमादी वा ॥ ५५७ ॥ न हि खरविषाणहत्वभावतः सकाशात्तकत्-खरविषाणं जायते । कुत इत्याह-तुच्छैकखभावत्वात् । 'भेकजडाहै भारमादी वा' इति भेकजटाभारादि वा ततस्तुच्छैकखभावात् खहेत्वभावाज्जायते । भेकः-शालूर आदिशब्दात् गगनेन्दीवरादिग्रहणम् । तस्मान्न ततः कार्यसिद्धियुक्ता ॥ ५५७ ॥ अत्र परोऽसहमान आह मिडपिंडो चेव तओ जायड तत्तो घडो य तो जुत्तं । तुच्छेगसहावत्ते कहं तओ कजसिद्धि त्ति ? ॥ ५५८ ॥ 'तउत्ति' सकोऽभावो मृत्पिण्ड एव, तस्माच मृत्पिण्डरूपादभावाजायते विषयेण विषयिणो लक्षणाजायमानो दृश्यते घटः । 'तो' तस्मात्तुच्छैकखभावत्वे सति कथं ततः कार्यसिद्धिरिति यदुच्यते तदयुक्तमेव ॥ ५५८ ॥ अयुक्तत्वमेव भावयति ण हि सो तुच्छसहावो एगंतेणं सरूवभावातो। तद्धेतुभावरूवं पडुच्च तुच्छो मुणेयवो ॥ ५५९ ॥ न हि-यस्मात् सः-मृत्पिण्डरूपोऽभाव एकान्तेन तुच्छखभावः । कुत इत्याह-खरूपभावात् । यद्येवं तर्हि कथम XOSSAGARMA Jain Education 1 For Private Personal use only A w .jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy