________________
धर्म
॥२१३॥
Jain Educatio
ता कह णु सो सहावो ? सदासुहित्तप्पसंगो य ॥ ५५५ ॥
तस्यापि च - खभावस्य तथाभावे - मुक्तात्मवत् निरुपमसुखं प्रति परिणामिकारणतया भावेऽभ्युपगम्यमाने व्यक्तं जीवत्वमेव प्राप्नोति, सदा सुखित्वं च । ततः कथं नु स खभावो भवेत् ?, केवलं नामान्तरेण मुक्त एव कश्चिदभ्युपगतः स्यात्, तत्र चाविप्रतिपत्तिरिति । तदयमत्र प्रमाणार्थः - यदमूर्त्त न तत् अपरिणामि कारणं सत् सुखदुःख निबन्धनं यथाऽऽकाशम्, अमूर्त्तश्चासौ खभावः । नन्वाकाशस्याप्यपेक्षाकारणत्वेन सुखदुःख निबन्धनत्वात् कथमयं दृष्टान्तः साध्यविकलो न भवतीति चेत्, न, अपेक्षाकारणस्य निर्व्यापारतया तत्त्वतोऽकारणत्वादन्यथा निर्व्यापारत्वाविशेषतः | सकलस्यापि जगतस्तत्कारणतापत्तेरिति ॥ ५५५ ॥ अभावपक्षमधिकृत्याह -
अह तु अभावो सो वि हु एगसहावो व होज चित्तो वा ? | तुच्छेगसहावत्ते कहं तओ कज्जसिद्धि त्ति ? ॥ ५५६ ॥
अथ स खभावोऽभाव इति पक्षः, ननु सोऽप्यभावः किमेकस्वभावो वा स्यात्किंवा चित्रो ?, यद्येकस्वभावस्ततस्तस्य तुच्छे कस्वभावत्वे सति कथं ततः कार्यसिद्धिः - कार्यनिष्पत्तिर्भवति ?, नैव भवतीति भावः ॥ ५५६ ॥ एतदेव भावयतिहि खरविसाणहेतू अभावतो जायती तयं तत्तो ।
For Private & Personal Use Only
संग्रहणिः,
॥२१३॥
www.jainelibrary.org