SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ धर्म-12 कोऽनु योगः-संबन्धो ?, नैव कश्चित् , भेदे सति तादात्म्यायोगात्, तदुत्पत्तेश्चानभ्युपगमात् । इतरसिंस्तु-अभे- संग्रहणि, 18|दपक्षे उभयदोपः-पूर्वोक्तः प्राप्नोति ॥ ६४२ ॥ तमेव विततीकर्तुमाह॥२४॥ तदभिन्नागारत्ते दोण्हवि एगत्तमो कहं ण भवे ? । नाणे व तदागारे तस्साणागारभावोत्ति ॥ ६४३ ॥ | तदभिन्नाकारत्वे-अर्थाभिन्नाकारत्वे सति संवेदनस्य द्वयोरपि-संवेदनार्थयोरेकत्वं कथं न भवेत् ?, भवेदेवेति भावः, द्वयोरप्येकस्मादाकारादभिन्नत्वात्।ज्ञाने वा-ज्ञान एव वा तदाकारे-विवक्षिताकारसहिते सति तस्य-अर्थस्यानाकारभावः प्राप्नोति, तदाकारस्य ज्ञाने संक्रान्तत्वात् ॥ ६४३॥ अत्रार्थवादिमतमाशङ्कमान आह सिय तत्तुल्लागारं जं तं भणिमो अओ तदागारं । तग्गहणाभावे णणु तुल्लत्तं गम्मई कह णु ? ॥ ६४४॥ ॥२४॥ | स्यादेतत् ,न बमोऽर्थगताकारकोडीकरणेन संवेदनं तदाकारं, किंतु यत्-यस्मात् तत्-संवेदनं तत्तुल्याकारम्-अर्था-18| कारसदृशाकारमितियावत् , अत:-अस्मात्कारणात् तदाकारम्-अर्थाकारं ब्रूमः, ततो न कश्चिद्दोष इत्यत्राह-'तग्गहणे PORANSESSES CRORGANISAAMANA For Private Personal Use Only www.jainelibrary.org Jain Education Teman
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy