SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ SHRESEARSANSARAKAR है त्यादि' तद्हणाभावे-तस्यार्थस्य ग्रहणाभावे सति ननु संवेदनाकारस्थाकारेण सह तुल्यत्वं कथं गम्यते ?, नैव | कथंचनेति भावः, सादृश्यनिश्चयस्योभयग्रहणाधिष्ठानत्वात् ॥ ६४४ ॥ __ अह सागाराउ च्चिय तत्तुल्लो दीसती तु सो जेणं । तम्मत्ताणुहवणमो विहाय किं दंसणं अन्नं ? ॥ ६४५ ॥ | अथोच्येत खाकारादेव-नीलादिरूपात् खसंवेदनप्रमाणेनानुभूयमानात् सकाशात् तत्तुल्यो-ज्ञानाकारतुल्योऽर्थो गम्यते । यदप्युक्तम्-'तग्गहणाभावे णणु इत्यादि' तदप्ययुक्तम् , येन कारणेन खाकारादनुभूयमानात्सोऽर्थो दृश्यत एव । तुशब्द एवकारार्थः । तथा च लोके वक्तारो भवन्ति-'नीलाकारं मे ज्ञानं समुत्पन्नमतो बाह्येनापि नीलेन भवितव्यमिति' । अत्राह–'तम्मत्तेत्यादि' तन्मात्रानुभवनं-ज्ञानगतखरूपमात्रानुभवनं 'मो' निपातः पूरणाथेः, विहाय-परित्यज्य किमन्यत् दर्शनं ? येनोच्येत 'दीसई उ सो जेणंति', नैव किंचित् , किंतु ज्ञानगतखरूपमात्रानुभवनमेव ॥ ६४५॥ अथ मन्येथाः-एतदेवार्थदर्शनं यत् ज्ञानस्य खाकारानुभवनमित्यत आह तम्मि य वेदिजते पडिवत्तीए कहं न अन्नस्स ? । जायइ अइप्पसंगो तुल्लत्ताओ तयमसिद्धं ॥ ६४६ ॥ For Private Personal use only
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy