________________
प्रामादिव्यापारचिन्तनेन प्रवृत्तः, तस्मात्प्रत्येकबुद्धज्ञातं-भरतोदाहरणमेवम्-उक्तेन प्रकारेण अयुक्तं ज्ञातव्यमिति ॥१०.९॥ पुनरपि परस्य मतमाशङ्कते
सिय विहियाणुटाणं एवं अम्हाण ता ण दोसो उ।
सत्थं एत्थ पमाणं जहेव चितिवंदणादीसु ॥ १०१० ॥ स्थादेतत्, एतत्-प्रामादिव्यापारचिन्तनतत्फलग्रहतत्फलभोगादिकमस्माकं विहितानुष्ठानं 'ता' तस्मान्नैव दोषदस्तुरेवकारार्थो मिन्नक्रमच, यस्मादत्र विहितानुष्ठानविषये शास्त्रं प्रमाणं, यथा चैत्यवन्दनादिषु, अस्ति च प्रामादिपरिग्रहतत्फलपरिमोगादी शास्त्रमस्माकमिति ॥१.१०॥ अत्राचार्य आह
असुहपरिणामबीजं जमणुढाणं विहेइ तं किह णु ?।
सत्यंति अतो एसो पक्खेवो होइ नायबो ॥ १०११ ॥ ४ यच्छास्त्रमशुभपरिणामबीजमनुष्ठानं विदधाति तत्कथं नु शास्त्रमित्युच्यते, रागादिशासनपरं हि शास्त्रं तत्त्वतः |
शास्त्रमुच्यते, अन्यत्पुनः कुशास्त्रमेव, यदुक्तम्-“यस्माद्रागद्वेषोद्धतचित्तान् समनुशास्ति सद्धम्म । संत्रायते च दुःखात् शास्त्रमिति निरुच्यते तस्माद् ॥१॥" इति ॥ अतो ग्रामादिपरिग्रहतत्फलपरिभोगाधभिधायि यवचनमेष प्रक्षेपः
Jain Educatio
n
al
For Private & Personel Use Only
Swww.jainelibrary.org