________________
OS
धर्मसंग्रहणीवृत्तिः
॥३४६॥
*%*
*USHA***
केनापि गृद्धिमता कृतो ज्ञातव्यमिति (इति)॥१०११॥ अथ कथमशुभपरिणामबीजता प्रामादिपरिग्रहतत्फल- परिग्रहविपरिभोगादेरित्यत आह
रती अन्यणियमेण य असुहो च्चिय परिणामो तम्मि सइ मुणेयवो।
प्रातजाग
रितग्रामाकिं दाहगोवि अग्गी सन्निहितं न डहई कटु ? ॥१०१२ ॥
दिफलोपनियमेन-अवश्यंतया अशुभ एव परिणामस्तस्मिन्-ग्रामादिपरिग्रहादौ सति ज्ञातव्यः तस्य तथाखभावत्वात् ।
भोगेऽपि एतदेव प्रतिवस्तूपमया निर्दिशति-'किंदाहेत्यादि' किं दाहकोऽप्यमिः सन्निहितं काष्ठं न दहति !, दहत्येवेतिभावः।
दुष्टता एवमत्रापि अग्निसमो प्रामादिपरिग्रहादिर्दाहतुल्यश्चाशुभपरिणामः स कथं प्रामादिपरिग्रहे सति न भवतीति ?॥13 ॥१०१२ ॥ पुनरपि परस्य मतमाशङ्कत
सिय तस्सुवासग च्चिय करेंति पडियग्गणं न भिक्खुत्ति । तप्फलपरिभोगो वि हु आहाकम्मति तो दुट्ठो ॥ १०१३ ॥
P॥३४६॥ स्यादेतत्-तस्य-प्रामादिपरिग्रहस्य प्रतिजागरणमुपासका एव कुर्वन्ति न भिक्षवस्ततो न कश्चिदोष इति । अत्राह
Jain Education
For Private Personal Use Only
w.jainelibrary.org