SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ OS धर्मसंग्रहणीवृत्तिः ॥३४६॥ *%* *USHA*** केनापि गृद्धिमता कृतो ज्ञातव्यमिति (इति)॥१०११॥ अथ कथमशुभपरिणामबीजता प्रामादिपरिग्रहतत्फल- परिग्रहविपरिभोगादेरित्यत आह रती अन्यणियमेण य असुहो च्चिय परिणामो तम्मि सइ मुणेयवो। प्रातजाग रितग्रामाकिं दाहगोवि अग्गी सन्निहितं न डहई कटु ? ॥१०१२ ॥ दिफलोपनियमेन-अवश्यंतया अशुभ एव परिणामस्तस्मिन्-ग्रामादिपरिग्रहादौ सति ज्ञातव्यः तस्य तथाखभावत्वात् । भोगेऽपि एतदेव प्रतिवस्तूपमया निर्दिशति-'किंदाहेत्यादि' किं दाहकोऽप्यमिः सन्निहितं काष्ठं न दहति !, दहत्येवेतिभावः। दुष्टता एवमत्रापि अग्निसमो प्रामादिपरिग्रहादिर्दाहतुल्यश्चाशुभपरिणामः स कथं प्रामादिपरिग्रहे सति न भवतीति ?॥13 ॥१०१२ ॥ पुनरपि परस्य मतमाशङ्कत सिय तस्सुवासग च्चिय करेंति पडियग्गणं न भिक्खुत्ति । तप्फलपरिभोगो वि हु आहाकम्मति तो दुट्ठो ॥ १०१३ ॥ P॥३४६॥ स्यादेतत्-तस्य-प्रामादिपरिग्रहस्य प्रतिजागरणमुपासका एव कुर्वन्ति न भिक्षवस्ततो न कश्चिदोष इति । अत्राह Jain Education For Private Personal Use Only w.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy