SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ C It'तप्फले'त्यादि, तत्फलपरिभोगोऽपि प्रामादिपरिग्रहफलोपभोगोऽपि-भोजनादिलक्षणो 'हु' निश्चितमाधाकर्म, तस्य भिक्षूनधिकृत्य निष्पन्नत्वात् , इति पूरणे, 'तो' तस्मात् कारणात् सोऽपि तत्फलोपभोगो दुष्ट इति ॥ १०१३॥ ___ कालपरिहाणिदोसा एहहमित्ते ण चे हवति दोसो। सक्कपरिहारसावजसेवणे कहमदोसो तु ? ॥ १०१४ ॥ ___ 'कालपरिहाणिदोषात्' नह्ययं कालस्तादृशो यद्वशादेकान्ततः सावद्यभोजनादिपरिहारवता भवितुं शक्यते, ततः । कालपरिहाणिदोषात् 'ए।हमेत्तेत्ति' एतावन्मात्रे प्रामादिपरिग्रहमात्रे न भवति कश्चिद्दोष इति चेत् ? । अत्राहननु अस्मिन्नपि काले सावधं भोजनादि शक्यपरिहारमेव, तथाहि-दृश्यन्त एवाद्यापि परमसिद्धान्तोपनिषद्वेदिनः परलोकभीरवो निःशेषजन्तुषु मैत्रीभावमनुभजमानाः कृतकारितानुमतिभेदभिन्नसावधभोजनादिपरिहारेणात्मधर्मशरीरयापनां कुर्वन्तः, तत इत्थं शक्यपरिहारसावद्यभोजनासेवने कथमदोष एव, तुरेवकारार्थः, दोष एवेति भावः ॥१०१४ ॥ उपसंहारमाह चत्तघरावासाणं गामादिपरिग्गहम्मि ता दोसो। रयणं मोत्तूण जहा कायमणि गेण्हमाणाणं ॥ १०१५ ॥ SAMACROCOGESCROLORSCOOK भजमानाः कृतकारिताश्यन्त एवाद्यापि परममिता । अत्राह CCCCCCC Jan Education For Private Personal Use Only aorary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy