________________
धर्मसंग्रह - णीवृत्तिः
॥ ३४५॥
Jain Education t
णय तम्मि तेण तहियं काचि पवित्ती कया आसि ॥ १००८ ॥
भरतस्य तत्र - षण्णषतिग्रामकोटी परिग्रहविषये मूर्च्छाविगमे - राज्यपगमे सति नन्वासीत् चरणपरिणामः, ततस्तस्वतस्तस्य ग्रामादिपरिग्रहरहितस्यैव चरणपरिणामोऽभूत्, “मुच्छां परिग्गहो बुत्तो" इति वचनतो मूर्च्छाया एव परिग्रहत्वात् तस्याश्च तस्याभावादिति । अथ कथं तस्य प्रामादिपरिग्रहविषये मूर्च्छापगमोऽवसीयत इत्यत आह'न येत्यादि,' चो हेत्वर्थे, न यस्मात्तस्मिन् - चरणपरिणामे सति तेन-भरतेन तस्मिन् - प्रामादिपरिग्रहे काचिदपि - अन्ततोऽनुमतिमात्ररूपापि प्रवृत्तिः कृता आसीत्, ततो नूनमवसीयते तस्य तदानीं ग्रामादिविषयमूर्च्छापगमोऽभूदिति ॥ १००८ ॥
णय इय मुच्छाविगमो तुम्हाणं तत्थ तह पवित्तीओ | पत्तेयबुद्धणातं एवमजुत्तं मुणेयवं ॥ १००९ ॥
न च इतिः- एवं भरतस्येव मूर्च्छाविगमो युष्माकं तत्र - प्रामादिपरिग्रहविषये, कुत इत्याह -- ' तथाप्रवृत्तेः' तथा १ मुच्छ परिम उक्तः ।
For Private & Personal Use Only
परिग्रहविरतौ
अप्रवृत्ते
र्भरतस्या
संगता
॥ ३४५॥
www.jainelibrary.org