SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ थानामित्याह-नरेन्द्रलीला विल(ड)म्बमानानामत एव सर्वथा मार्गच्युतानां-मोक्षपथपरिभ्रष्टाना, कान् आश्रित्य तेषां भिक्षुत्वमयुक्तमित्याह-विदुषो यथावस्थितवस्तुतत्त्वपरिज्ञानवतः प्रतीत्य ॥१००५॥ अत्र पर आह- . छन्नउइगामकोडीपइणो भरहस्स सुद्धभावस्स । चरणपरिणामओ भे केवलनाणं समुप्पन्नं ॥ १००६ ॥ I पण्णयतिप्रामकोटीपतेर्भरतस्य भावशुद्धस्य सतः चरणपरिणामतः सकाशात् 'भे' इति परेणाचार्यस्थामन्त्रणे केवलज्ञानं समुत्पन्नम् ॥१००६॥ ततः किमित्याह चरणपरिणामबीयं गामादिपरिग्गहो ण णासेइ। इय दोण्हवि अम्हाणं सिद्धमिणं किन्न लक्खेसि ? ॥ १००७ ॥ चरणपरिणामबीजं प्रामादिपरिग्रहो न नाशयतीति द्वयोरप्यावयोः सिद्धं, तत इत्थमिदं स्पष्टतरमागमसिद्धं किन्न प्रणिधानमाधाय लक्षयसि ? येनैवमस्मान् मुधा खेदयसीति ॥ १००७ ॥ अत्राचार्य आह भरहस्स तत्थ मुच्छाविगमे णणु आसि चरणपरिणामो। Jan Education in For Private Personal Use Only
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy