________________
धर्मसंग्रहणीवृत्तिः
॥३४४॥
बाधामाह-'तब्भावे इत्यादि' चरणपरिणामबीजविनाशभावेऽपि यद्यनुष्ठानमपवादपदविषय मिष्यते ततो गृहिभिः- परिग्रहविगृहस्थैरतिप्रसङ्गो ध्रुवः प्राप्नोति, तेषामपि धनधान्यकनकग्रामादिपरिग्रहवता कनकादिपरिग्रहस्यापवादपदविषय- रतौ चरत्वाभ्युपगमेन भिक्षुत्वप्रसक्तेरिति ॥१००३ ॥ अथोच्येत-कथं प्रामादिपरिग्रहस्य चरणपरिणामबीजविनाशकत्व- णपरिणामित्यत आह
Pमानाशोऽगामादिपरिग्गहओ तबावारो तओ य चित्तस्स।।
पवादबीज नियमेण परिकिलेसो तओ य चरणस्स नासो उ ॥ १००४ ॥ प्रामादिपरिग्रहतो-प्रामादिपरिग्रहे सति नियमात्तद्यापारो-ग्रामादिव्यापारोऽन्यथा तत्परिग्रहनष्फल्यापत्तेः. तस्माच प्रामादिपरिग्रहव्यापारात् चित्तस्य नियमेन परिक्लेशः-संक्लिष्टरूपता, तस्माञ्च परिक्लेशाचरणस्य-चरणपरिणामबीजस्य विनाश इति ॥१००४॥ उपसंहरतिइय अववादपदेणवि नरिंदलीलं विलंबमाणाणं ।
॥३४४॥ मग्गचुयाणं विदुसे पडुच्च भिक्खुत्तणमजुत्तं ॥ १००५ ॥ इतिः-एवमुपदर्शितेन प्रकारेण अपवादपदेनापि आस्तामुत्सर्गविधिना भिक्षुत्वमयुक्तमिति संबन्धः । किंविशि
Jain Education International
For Private 3 Personal Use Only
www.jainelibrary.org