________________
RSSBHASKARSHASHASA 45
अववादेण उ आरंभनिट्टियं चेव सेवंतो ॥ १००१ ॥ अथोत्सर्गेण एष एव घूतगुणासेवनैकतन्निष्ठः-निर्वाणकारणकरुणादिगुणासेवनैकतत्परो भिक्षुर्मतः, अपवादेन तु-अपवादपदेन पुनरारम्भनिष्ठितमपि, चेवशब्दोऽपिशब्दार्थः, सेवमानो भिक्षुत्वेन सम्मतस्ततोन पूर्वोक्तदोषाषकाश इति ॥ १०.१॥ अत्राह
चरणपरिणामबीयं जं न विणासेइ कजमाणंपि ।
तमणुट्ठाणं सम्मं अववादपदं मुणेतत्वं ॥ १००२ ॥ यत्-अनुष्ठानं क्रियमाणमपिरेवकारार्थो मिन्नक्रमश्च स च यथास्थानं योक्ष्यते, चरणपरिणामबीजं नैव विनाशयति तदनुष्ठानं सम्यक् अपवादपदम्-अपवादपदविषयं ज्ञातव्यम् ॥१००२॥
जं पुण नासेइ तयं ण तयं दिटुमिह सत्थगारेहिं ।
तब्भावेवि गिहीहिं अइप्पसंगो धुवो होइ ॥ १००३ ॥ यत् पुनरनुष्ठानं क्रियमाणं तकत्-चरणपरिणामबीजं नाशयति न तदपवादविषयं इष्टमिह शास्त्रकारैः । विपक्षे ।
Join Education
a
l
For Private & Personel Use Only
T
w.jainelibrary.org