SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ विषयाः पत्राङ्काः पृष्ठम् विषयाः पत्राङ्काः पृष्ठम् ज्ञानानामित्थं क्रमोपन्यासे प्रयोजनम् .... ३०४ २ परपीडाहेतुवचनानामैकान्तिकवचनानां च मृषावाचारित्रनिरूपणारम्भः ....' दत्वम् .... .... ३ चारित्रस्य मूलगुणानां नाममाई निर्देशो निरूपणं च ३०६ २ | ऐकान्तिकास्तित्व-नास्तित्वयोरलीकतोपदर्शमपूर्वक|वेदविहितहिंसायाः निर्दोषत्वसाधनाय वैदिकानां मनेकान्तवादस्य सत्यत्वस्थापनम् .... ३२१ | युक्तयः खरशृङ्गे दर्शनादीनां मोक्षमार्गत्वे च अस्तित्वअनन्तरोदितपूर्वपक्षस्य खण्डनम् नास्तित्वव्यवस्था .... .... ६ जिनायतने इव वेदवधेपि निर्दोषताशका तदुत्तरं सावधारणवचनत्यागोपदेशः | जिनायतनस्य विशिष्टगुणसाधकत्वप्रदर्शनं च स्वरूपसत्यापि पीडाहेतुर्भाषाऽलीका वेदविहितहिंसायां सत्फलाभावः वाणिज्यमिव चोरिकामपि निर्दोषां मन्यमानानां तत्रैव वध्यानामध्युपकाराभाव: ३१२ २ स्कन्द-रुद्राद्यनुयायिनां मतोपन्यासः .... वेदमन्त्रपूर्वकमप्यालभनं न निर्दोष वैदिकमत्राणां फले पूर्वोक्तमतस्य सप्रपञ्च निराकरणम् | व्यभिचारदर्शनाद् इत्यादि सविस्तरनिरूपणम् ३१३ १ । स्त्रीसेवा निर्दोषां ब्रुवतां केषाश्चिद् युक्तयः .... खनिन्दाहेतुं मृषावादमदुष्टं मन्यमानानामपाकरणम् ३१७ २ । उपर्युक्तमतस्य युक्ति-प्रमाणैस्तिरस्करणम् .... rror MY MY Jain Education a l For Private & Personel Use Only K rjainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy