________________
नुक्रमः।
धर्मसंग्रह विषया-
| ॥४७॥
ع
م
م
विषयाः पत्राङ्काः पृष्ठम् ।
विषयाः
पत्राङ्काः पृष्ठम्ऽ रत्नत्रिकवृद्धिहेतुत्वेन प्रामादिपरिग्रहमदुष्टं मन्वानानां
वस्त्र-पात्रादिग्रहणेपि स्वस्य निर्ग्रन्थतास्मरणम.... ३७३ सौगतानां मतोपक्षेपस्तन्निरासश्च ... ३४० १ । 'जिनलिङ्गमेव जिनशिष्यैरादरणीयम्' इति ब्रुवाणं |धर्मोपकरणस्यापि वस्त्रादेः परिग्रहत्वमभिमन्यमानानां
बोटिक संशिक्ष्य जिनाज्ञायामेव हितं न तच्चरि| बोटिकापरपर्यायाणां दिगम्बराणां मतोपक्षेपः ३४७ २ तानुकरणे इति व्यवस्था वस्त्रग्रहणे दोषदर्शनम् .... .... ३४७ २ । रात्रिभोजनविरतेदृष्टाऽदृष्टफलसाधकता .... पात्र-रजोहरण-दण्डकादिग्रहणे दोषनिरूपणम् ३४९ १ उत्तरगुणानामतिदेशः .... वस्त्र-पात्रादिरहितत्वे गुणः ..... ३५० १
वीतराग-सर्वज्ञसिद्धीअनेकयुक्ति-प्रतियुक्तिभिः पूर्वनिर्दिष्टमतस्य निरसन। पूर्वकं वस्त्रस्य निर्दोषत्वं संयमोपकारकत्वं च सं
रागादीनामात्मधर्मत्वेन कथं तन्नाशेन साध्यं वीतरा| साधितम्
३५० २
___ गत्वम् ? इति मीमांसकानां पूर्वपक्षस्य समर्थनम् ३८० २ पात्रस्य निर्दोषता गुणसाधकता च
तेषामेव सर्वज्ञत्वविषये विप्रतिपत्तिः रजोहरणेऽपि दोषाभावो गुणश्च
३७२ १ । | न कोपि प्रत्यक्षप्रमाणेन सर्वं ज्ञातुं शक्नोतीति वादिनः दण्डकस्य गुणकारिता
३७२ २ मतसमर्थनम्
३८०
॥४७॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org