SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ नुक्रमः। धर्मसंग्रह विषया- | ॥४७॥ ع م م विषयाः पत्राङ्काः पृष्ठम् । विषयाः पत्राङ्काः पृष्ठम्ऽ रत्नत्रिकवृद्धिहेतुत्वेन प्रामादिपरिग्रहमदुष्टं मन्वानानां वस्त्र-पात्रादिग्रहणेपि स्वस्य निर्ग्रन्थतास्मरणम.... ३७३ सौगतानां मतोपक्षेपस्तन्निरासश्च ... ३४० १ । 'जिनलिङ्गमेव जिनशिष्यैरादरणीयम्' इति ब्रुवाणं |धर्मोपकरणस्यापि वस्त्रादेः परिग्रहत्वमभिमन्यमानानां बोटिक संशिक्ष्य जिनाज्ञायामेव हितं न तच्चरि| बोटिकापरपर्यायाणां दिगम्बराणां मतोपक्षेपः ३४७ २ तानुकरणे इति व्यवस्था वस्त्रग्रहणे दोषदर्शनम् .... .... ३४७ २ । रात्रिभोजनविरतेदृष्टाऽदृष्टफलसाधकता .... पात्र-रजोहरण-दण्डकादिग्रहणे दोषनिरूपणम् ३४९ १ उत्तरगुणानामतिदेशः .... वस्त्र-पात्रादिरहितत्वे गुणः ..... ३५० १ वीतराग-सर्वज्ञसिद्धीअनेकयुक्ति-प्रतियुक्तिभिः पूर्वनिर्दिष्टमतस्य निरसन। पूर्वकं वस्त्रस्य निर्दोषत्वं संयमोपकारकत्वं च सं रागादीनामात्मधर्मत्वेन कथं तन्नाशेन साध्यं वीतरा| साधितम् ३५० २ ___ गत्वम् ? इति मीमांसकानां पूर्वपक्षस्य समर्थनम् ३८० २ पात्रस्य निर्दोषता गुणसाधकता च तेषामेव सर्वज्ञत्वविषये विप्रतिपत्तिः रजोहरणेऽपि दोषाभावो गुणश्च ३७२ १ । | न कोपि प्रत्यक्षप्रमाणेन सर्वं ज्ञातुं शक्नोतीति वादिनः दण्डकस्य गुणकारिता ३७२ २ मतसमर्थनम् ३८० ॥४७॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy