SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ विषयाः प्रत्यक्षादिभिः सर्वैरपि प्रमाणैर्न सर्वज्ञानम् प्रत्यक्षप्रमाणेन सर्वज्ञत्वनिराकरणम् अनुमानेन तन्निवारणम् ..... आगमेन तदपाकरणम् .... सर्वज्ञकृतागमस्यासिद्धत्वप्रदर्शनम् असर्वज्ञकृतागमस्य सर्वज्ञत्वाऽसाधकत्वम् सर्वज्ञप्रतिषेधकं प्रमाणम् .... अधिकृतपूर्वपक्षस्य खण्डनारम्भः अनादिमतामपि रागादीनां देशक्षयदर्शनेन प्रतिप क्षभावनया सर्वक्षयसंभावना भावनायोग्यो भावनाभेदाश्च ज्ञानादीनामपि भावनात्वम् ज्ञानादीनां रागादिप्रतिपक्षभूतत्वम् पत्राङ्काः पृष्ठम् विषयाः पत्राङ्काः पृष्ठम् ३८४ १ जल-ज्वलनदृष्टान्तेनात्मन ऐकान्तिकविनाशवादिनां . ३८४ २ ___ मतस्य निरसनम् .... .... ३९० २ क्षीणानां रागादीनां पुनर्बन्धाभावस्तत्कारणं च .... नैरात्म्यभावनां रागादिप्रहाणनिमित्तं बुनाणानां ___ सौगतानां मतव्युदासः ३९१ २ धर्म-धर्मिणोर्भेदाऽभेदव्यवस्थापनम् ३९४ १ धर्माणामनेकत्वसाधनम् .... ३८६ २ ३९५ २ धर्मिण एकत्वम् ३८६ २ धर्माणामेकान्तेनाऽभेदात् कथं धर्मिवत् तेषामपि न नित्यत्वमिति पूर्वपक्षस्तदुत्तरं च .... ३९७ १ ३८९ १ चेष्टया वीतरागत्वनिर्णयः .... ३९८ ३८९ २ । प्रत्यक्षप्रमाणेनैव सर्ववस्तुज्ञानोपपत्तिसाधनम् .... . ३९९ mr mmmmm or mor RECORRECENCER-%E Jain Educatiemational For Private & Personal Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy