________________
धर्मसंग्रह ० विषया
॥ ४८ ॥
Jain Education Int
विषयाः
प्रतिमाज्ञानस्य सर्वविषयत्वम्
आवरणाभावे जीवस्य सर्वज्ञत्वम् | सर्वविशेषाणां प्रत्यक्षत्वेन तज्ज्ञस्य सिद्धिः | नावधिज्ञानादिभिः साभ्यमानो व्यभिचारः केव
लज्ञाने समवतरतीति प्रसाधनम् मांसाद्यशुचिज्ञानेपि न सर्वज्ञस्यापवित्रताप्रसङ्गः व्यवहारेण निश्चयनयेन च सर्वज्ञज्ञानम् | इदानीमपि आगमात् सर्वज्ञसत्ताज्ञानम् आगमस्य प्रामाण्यव्यवस्थापनम् एकान्तनित्यमागमं मन्यमानान् मीमांसकान्
निराकृत्य तस्य कथञ्चिन्नित्यत्वप्रसाधनम् आगमस्य पुरुषप्रणीतत्वसाधनम्
....
....
....
....
....
....
....
....
पत्राङ्काः पृष्ठम्
४०१ २
४०२ २ ४०४ १
४०७ १
४०८ १
४०८ २
४०९ १
४०९ २
४१० २
४१२
१
विषयाः
वेदस्य स्वतः प्रामाण्यनिराकरणम् परेणोदितस्य सर्वज्ञप्रतिषेधकप्रमाणस्य प्रतिज्ञायाः खण्डनम् पूर्वोक्तप्रमाणावयवभूतस्य हेतोरपा करणम् प्रत्यक्षप्रमाणस्य सर्वज्ञाऽप्रतिषेधकता अनुमानागमोपमानार्थापत्तीनां तथात्वम् अभावोपि न सर्वज्ञप्रतिषेधकः
प्रस्तुते एव प्रतिषेधकप्रमाणे दृष्टान्तस्य संदिग्धसा
....
ध्यतोद्भावनम् अतीन्द्रियार्थाभिधायकवैद्यक – ज्योतिषाविशास्त्रान्य
थानुपपत्त्यापि सर्वज्ञसिद्धिः केवलज्ञानस्य त्रिकालवर्तिवस्तुविषयकत्वम्
For Private & Personal Use Only
0000
....
....
....
....
....
....
....
...
पत्राङ्काः पृष्ठम्
४१३ २
४१६ २
४१८ २
४२३ १
_४२३
४२४
४२५
४२६
४२८
२ ८
२
२
सूद
२
२
ऽनुक्रमः
॥ ४८ ॥
jainelibrary.org