SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रह ० विषया ॥ ४८ ॥ Jain Education Int विषयाः प्रतिमाज्ञानस्य सर्वविषयत्वम् आवरणाभावे जीवस्य सर्वज्ञत्वम् | सर्वविशेषाणां प्रत्यक्षत्वेन तज्ज्ञस्य सिद्धिः | नावधिज्ञानादिभिः साभ्यमानो व्यभिचारः केव लज्ञाने समवतरतीति प्रसाधनम् मांसाद्यशुचिज्ञानेपि न सर्वज्ञस्यापवित्रताप्रसङ्गः व्यवहारेण निश्चयनयेन च सर्वज्ञज्ञानम् | इदानीमपि आगमात् सर्वज्ञसत्ताज्ञानम् आगमस्य प्रामाण्यव्यवस्थापनम् एकान्तनित्यमागमं मन्यमानान् मीमांसकान् निराकृत्य तस्य कथञ्चिन्नित्यत्वप्रसाधनम् आगमस्य पुरुषप्रणीतत्वसाधनम् .... .... .... .... .... .... .... .... पत्राङ्काः पृष्ठम् ४०१ २ ४०२ २ ४०४ १ ४०७ १ ४०८ १ ४०८ २ ४०९ १ ४०९ २ ४१० २ ४१२ १ विषयाः वेदस्य स्वतः प्रामाण्यनिराकरणम् परेणोदितस्य सर्वज्ञप्रतिषेधकप्रमाणस्य प्रतिज्ञायाः खण्डनम् पूर्वोक्तप्रमाणावयवभूतस्य हेतोरपा करणम् प्रत्यक्षप्रमाणस्य सर्वज्ञाऽप्रतिषेधकता अनुमानागमोपमानार्थापत्तीनां तथात्वम् अभावोपि न सर्वज्ञप्रतिषेधकः प्रस्तुते एव प्रतिषेधकप्रमाणे दृष्टान्तस्य संदिग्धसा .... ध्यतोद्भावनम् अतीन्द्रियार्थाभिधायकवैद्यक – ज्योतिषाविशास्त्रान्य थानुपपत्त्यापि सर्वज्ञसिद्धिः केवलज्ञानस्य त्रिकालवर्तिवस्तुविषयकत्वम् For Private & Personal Use Only 0000 .... .... .... .... .... .... .... ... पत्राङ्काः पृष्ठम् ४१३ २ ४१६ २ ४१८ २ ४२३ १ _४२३ ४२४ ४२५ ४२६ ४२८ २ ८ २ २ सूद २ २ ऽनुक्रमः ॥ ४८ ॥ jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy