SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ SOCTOGRESCRECRUSROSECOROSCk विषयाः पत्राङ्काः पृष्ठम् विषयाः पत्राङ्काः पृष्ठम् वस्तुनो द्रव्य-पर्यायात्मकत्वम् .... ४२९ २ युगपदुपयोगवादिनो वादिसिद्धसेनस्य मतोपक्षेपः ४३६ २ केवलज्ञानस्य स्फुटाभत्वम् .... .... ४३० २ पूर्वोक्तमतखण्डनपरं जिनभद्रगणिक्षमाश्रमणवक्ताध्वम् ४३७ २ कालिकपदार्थविषयकज्ञानस्य स्फुटाभत्वे माया केवलज्ञान-दर्शनाऽभेदवादिनां मतोपन्यासः .... ४४० ___ सूनवीयानां व्याख्या ..... .... ४३१ १ अनन्तरोक्तमतस्य सिद्धान्तवादिना खण्डनम् .... ४४१ केवलज्ञान-दर्शनयोः साकारानाकारतानिरूपणम् उपयोगविषये एवाऽऽगमवादिनः सिद्धान्तसाक्षिक | विषयबिम्बसंक्रमादेराकारतानिवारणम् ४३२ १ मतसमर्थनम् ४४२ विषयप्रतिच्छायासंक्रमस्यापि तथात्वनिराकरणम् प्रकृते एव मतान्तरम् .... केवलज्ञानस्य सर्वगतत्वव्यपाकरणम् .... जिनस्यैव सर्वज्ञत्वं न सुगतादीनाम् .... ४४५ | तस्य उत्पत्तिसमये एव सर्वपरिच्छेदशक्तिमत्त्वम् ४३४ २ सर्वज्ञत्वसिद्धौ आगमस्य छिन्नमूलत्वदोषोपि निरस्तः ४४६ चन्द्रप्रभादिदृष्टान्तस्योपमामात्रत्वसाधनम् .... ४३५ १ कैश्चिदेव परिग्रहेपि नागमस्य सदोषत्वम् .... अन्येषामाचार्याणां मतेन केवलज्ञानस्य सर्वगतत्वमपि ४३५ २ | कुचोद्यपरिहारातिदेशः ... केवलज्ञान-दर्शनयोरुपयोगादिविषया नानाविप्रतिपत्तिः४३६ १ | पूर्वनिरूपितस्य भावधर्मस्य फलोपदर्शनम् ..... FASKAR-ACCORRECASCIESCARSEX ४३४ १ । ४४६ धर्म.प्र. १० For Private Personal use only
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy