________________
ग्रन्थकार
॥१३॥
(८) आवश्यकबृहट्टीका (चतुरशीतिसहस्रश्लोकमाना)(९) उपदेशपदानि (१०) उपदेशप्रकरणम् (११) ओपनियुक्तिव- परिचयः त्तिः (१२) कथाकोशः (१३) कर्मस्तववृत्तिः । (८) अस्याः सद्भावस्तु "यद्यपि मया तथान्यैः" इत्येतेन पद्येन स्पष्टमेवोन्नीयते । अञ्चलगच्छपट्टावल्याः-"आवश्यकबृहद्वृत्तिः ८४०००
सहस्रकर्ता २२ सहस्रीकर्ता च”–इत्युल्लेखः, समयसुन्दरोपाध्यायकृतसामाचारीशतकम् , मलधारिहेमसूरिकृतावश्यकटिप्पनकम् इत्यादीन्यपिडू | एतत्साधकप्रमाणान्यनुसरणीयानि । “व्यासार्थस्तु विशेषविवरणतोऽवगन्तव्यः" इति द्वाविंशतिसहस्रीवचनत एवेयं "विशेषविवरणाख्या" इत्यनुमीयते (९) अस्य प्राकृतगाथामयस्य ग्रन्थस्य मुनिचन्द्रसूरिकृता टीकाप्युपलभ्यते, तत्पूर्वतनैरपि कैश्चिदाचार्यैरस्य वृत्तिररचीत्यपि टीकान्तर्गतेनामुना काव्येन निर्धार्यते___"पूर्वैर्यद्यपि कल्पितेह गहना वृत्तिः समस्त्यल्पधीर्लोकः कालबलेन तां स्फुटतया बोढुं यतो न क्षमः ।
तत्तस्योपकृतिं विधातुमनघां तस्यापि तत्वानुगां प्रीतिं संजनितुं सुबोधवचनो यनोऽयमास्थीयते ॥" जैनग्रन्थावल्यां तु वर्धमानसूरिकृताप्येतद्वृत्तिरुल्लिखिता (१०) चतुर्थस्तुतिनिर्णयशङ्कोद्धारनाम्नि पुस्तके हरिभद्रकर्तृकतया निर्दिष्टमिदम् । प्रमाणरहितश्चायं निर्देशो न विश्वसनीयतामासादयति (११) गणधरसार्धशतकवृत्तौ निर्दिष्टाभिधाना (१२) अयं गणधरसार्धशतकवृत्तौ | ॥१३॥ सुमतिगणिना हारिभद्रीयग्रन्थेषु दर्शितः (१३) इयं धर्मबिन्दुभाषान्तरकृता स्वपुस्तके समुपन्यस्ता । पट्टनीयभाण्डागारविशेषस्य लिखितसूच्या तु जिनदेवशिष्यहरिभद्रसूरेः कृतिरियमित्यसूचि
CCCCCORRECRUGSAX 054S
Jain Education in
For Private & Personel Use Only
MAaw.jainelibrary.org