SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ग्रन्थकार ॥१३॥ (८) आवश्यकबृहट्टीका (चतुरशीतिसहस्रश्लोकमाना)(९) उपदेशपदानि (१०) उपदेशप्रकरणम् (११) ओपनियुक्तिव- परिचयः त्तिः (१२) कथाकोशः (१३) कर्मस्तववृत्तिः । (८) अस्याः सद्भावस्तु "यद्यपि मया तथान्यैः" इत्येतेन पद्येन स्पष्टमेवोन्नीयते । अञ्चलगच्छपट्टावल्याः-"आवश्यकबृहद्वृत्तिः ८४००० सहस्रकर्ता २२ सहस्रीकर्ता च”–इत्युल्लेखः, समयसुन्दरोपाध्यायकृतसामाचारीशतकम् , मलधारिहेमसूरिकृतावश्यकटिप्पनकम् इत्यादीन्यपिडू | एतत्साधकप्रमाणान्यनुसरणीयानि । “व्यासार्थस्तु विशेषविवरणतोऽवगन्तव्यः" इति द्वाविंशतिसहस्रीवचनत एवेयं "विशेषविवरणाख्या" इत्यनुमीयते (९) अस्य प्राकृतगाथामयस्य ग्रन्थस्य मुनिचन्द्रसूरिकृता टीकाप्युपलभ्यते, तत्पूर्वतनैरपि कैश्चिदाचार्यैरस्य वृत्तिररचीत्यपि टीकान्तर्गतेनामुना काव्येन निर्धार्यते___"पूर्वैर्यद्यपि कल्पितेह गहना वृत्तिः समस्त्यल्पधीर्लोकः कालबलेन तां स्फुटतया बोढुं यतो न क्षमः । तत्तस्योपकृतिं विधातुमनघां तस्यापि तत्वानुगां प्रीतिं संजनितुं सुबोधवचनो यनोऽयमास्थीयते ॥" जैनग्रन्थावल्यां तु वर्धमानसूरिकृताप्येतद्वृत्तिरुल्लिखिता (१०) चतुर्थस्तुतिनिर्णयशङ्कोद्धारनाम्नि पुस्तके हरिभद्रकर्तृकतया निर्दिष्टमिदम् । प्रमाणरहितश्चायं निर्देशो न विश्वसनीयतामासादयति (११) गणधरसार्धशतकवृत्तौ निर्दिष्टाभिधाना (१२) अयं गणधरसार्धशतकवृत्तौ | ॥१३॥ सुमतिगणिना हारिभद्रीयग्रन्थेषु दर्शितः (१३) इयं धर्मबिन्दुभाषान्तरकृता स्वपुस्तके समुपन्यस्ता । पट्टनीयभाण्डागारविशेषस्य लिखितसूच्या तु जिनदेवशिष्यहरिभद्रसूरेः कृतिरियमित्यसूचि CCCCCORRECRUGSAX 054S Jain Education in For Private & Personel Use Only MAaw.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy