________________
[१] अनुयोगद्वारलघुवृत्तिः (२) अनेकान्तजयपताका स्वोपज्ञटीकासहिता (३) अनेकान्तप्रघट्टः (४) अनेकान्तवादप्रवेशः (५) | अर्हच्छ्रीचूडामणिः ( अर्हचूडामणिः) (६) अष्टकप्रकरणम् (७) आवश्यकटीका ( लध्वी शिष्यहिता नाम द्वाविंशतिश्लोकसहस्रप्रमाणा) | (१) गणधरसार्धशतकवृत्तौ जैनग्रन्थावल्यां च निर्दिष्टनामेयम् । 'लघु' इति विशेषणं पुनर्गणधरसार्द्धशतकवृत्तौ नोपात्तम् (२) मुद्रितेयं मूलरूपा संपूर्णा, सटीका च यशोविजयग्रन्थमालायामशरूपा (३) धर्मबिन्दुभाषान्तरकारेण लिखितनामाऽयम् (४) षड्दर्शनसमुच्चयटीकायां चतुर्थाधिकारप्रान्ते जैनन्यायग्रन्थगणनायामयमपि गुणरत्नसूरिभिः परिगणितः (५) सुमतिगणिना गणधरसार्धशतकवृत्तौ हारिभद्रीयग्रन्थेषु | निर्दिष्टमिदं नाम (६) अस्योपरि १०८० मिते विक्रमकाले मरुदेशान्तर्गतजावालिपुर-(जालोर)-स्थितैर्जिनेश्वरसूरिभिष्टीका विरचिता, तथा च तत्प्रशस्तौ
"पादाम्भोजद्विरेफेण श्रीजिनेश्वरमूरिणा । अष्टकानां कृता वृत्तिः सत्त्वानुग्रहहेतवे ॥३॥
समानामधिकेशीत्या सहस्र विक्रमाद गते । श्रीजावालिपुरे रम्ये वृत्तिरेषा समापिता ॥४॥" (७) इयमागमोदयसमितिप्रबन्धेन मुद्रयितुमारब्धा । अस्या लघुवृत्तित्वं तु
"यद्यपि मया तथान्यैः कृतास्य विवृतिस्तथापि संक्षेपात । तदचिसत्वानुग्रहहेतोः क्रियते प्रयासोऽयम् ॥" -इत्यनेन, “गमनिकामात्रत्वादस्य प्रयासस्य" "गमनिकामात्रमेतद्" इत्यादिकैश्चैतत्कर्तृवाक्यैरेव संसिद्धम्
• मिते विमणरत्नसूरिभिः पाविन्दुभाषान्तरकारण
धर्म.प्र.४ Jain Education I
|
N
For Private & Personel Use Only
oldw.jainelibrary.org