SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ (१४) कुलकानि (१५) क्षमावल्लीबीजम् (१६) क्षेत्रसमासवृत्तिः (१७) चैत्यवन्दनभाष्यम् (संस्कृतम्) (१८) चैत्यवन्दनवृत्तिः EOSASHISEISAUSASAASASSAROSHOP (१४ ) पट्टनभाण्डागारस्य लिखितसूचीपत्रे प्रकृतहरिभद्रकर्तृकतया समुल्लिखितमिदं नाम इतिभाण्डारकरकार्यविवरणपुस्तके (१५) "एतच्च राजशेखरसूरिप्रबन्धकोशे हरिभद्रप्रबन्धे "समरादित्यचरित्रं नव्यं क्षमावल्लीबीजं कृतम्' इत्युल्लेखे 'क्षमावल्लीबीजम्' इति समरादित्यचरित्रस्य ६ क्रोधदारुणोदव्यावर्णनेन शान्तिवल्लरीबीजकल्पतया रूपकगर्भ विशेषणमनवबुध्यमानेन धर्मबिन्द्वनुवादकेन पृथगू ग्रन्थरूपेण तत्र परिगणितमिति संभाव्यते” इति हरिभद्रचरित्रटिप्पण्याम् । (१६) गणधरसार्धशतकवृत्तौ क्लत्ताभिधपण्डितेन जर्मनभाषायां विरचिते जैननामसंग्रहे वेबरपुस्तकादौ च निर्दिष्टेयम् (१७) गणघरसार्धशतकवृत्तौ क्लत्तस्य जैनग्रन्थनामसंग्रहे च परिगणितमिदम् (१८) सैवेयं "ललितविस्तरा” इत्याख्यया 3 ६ प्रसिद्धिमती, इमामेव प्रवाच्य सिद्धर्षिः सुगतमतवासनां प्रहाय जैनप्रवचने दृढश्रद्धोऽभूत् । यदाह स एव स्वोपमितिभवप्रपञ्चाकथायाः प्रान्ते %40SORTISAARISHIRO "आचार्यहरिभद्रो मे धर्मबोधकरो गुरुः । प्रस्तावे भावतो हन्त स एवाये निवेदितः॥१५॥ विषं विनिर्धूय कुवासनामयं व्यरीरचद् यः कृपया मदाशये । अचिन्त्यवीर्येण सुवासनासुधां, नमोऽस्तु तस्मै हरिभद्रसूरये ॥ १६ ॥ अनागतं परिज्ञाय चैत्यवन्दनसंश्रया । मदथैव कृता येन वृत्तिर्ललितविस्तरा ॥ १७ ॥" Jain Education in For Private & Personel Use Only c w .jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy