________________
ग्रन्थकार
परिचय:
(१९) जम्बूद्वीपप्रज्ञप्तिटीका (२०) जम्बूद्वीपसंग्रहणी (२१) जीवाभिगमलघुवृत्तिः (२२) ज्ञानपञ्चकविवरणम् (२३) तत्त्वतरङ्गिणी (२४) तत्त्वार्थलघुवृत्तिः ( २५) त्रिभङ्गीसारः (२६) दर्शनशुद्धिप्रकरणम् (२७) दर्शनसप्ततिका
॥१४॥
इयं च मुनिचन्द्रसूरिभिः पश्चिकया विभूषिता (१९) धर्मबिन्द्वनुवादकेन प्रदर्शितनामा (२०) इयं जम्बूद्वीपान्तर्गतशाश्वतपदार्थप्रतिजापादनपरा त्रिंशद्गाथाप्रमाणा च । क्वचित्तु द्वादशाधिकशतगाथात्मिकाऽपीयमुल्लिखिता । १३९० तमे वैक्रमवर्षे प्रभानन्दसूरिभिरेतस्याष्टीकापि व्यरचि, यतस्तत्प्रान्ते
"वित्ते श्रीकृष्णगच्छे श्रमणपरिवृढः श्रीप्रभानन्दसूरिः क्षेत्रादेः संग्रहिण्या अकृत समयगैः संवदन्तीं सदथैः ।। ___ एतां वृत्तिं ख-नन्द-ज्वलन-विधुमिते विक्रमार्के चतुर्था भाद्रस्य श्यामलायामिह यदनुचितं तद् बुधाः शोधयन्तु ॥२॥" PI (२१ ) वेबरपुस्तके जैनग्रन्थावल्यां गणधरसार्द्धशतकवृत्तौ च हारिभद्रीयग्रन्थेषु परिगृहीता (२२) अन्वर्थनामकं प्रकरणमिदं संपूर्णमेव
१६८६ तमे विक्रमवर्षे समयसुन्दरगणिसमुच्चितायां गाथासहरूयामुपलभ्यते, तत्रत्येनैव-"इति ज्ञानपञ्चकविवरणप्रकरणं श्रीहरिभद्रसूरिकृतम्"
इत्युल्लेखेन चेदं हरिभद्रसूरिकर्तृकमिति समवगम्यते (२३) अस्याः सद्भावो हरिभद्रकर्तृकत्वं च खरतरगच्छीयैरेव प्रख्याप्यते, धर्मसागरोपा-1 नध्यायैश्चेदं प्रत्याख्यातमित्युदासतेऽपरे (२४) अजातसमाप्तिस्त्रुटितोत्तरभागा चेयं यशोभद्रसूरिशिष्येण केनचित् पूर्णाकृतेदानीमुपलभ्यते (२५) |क्त्तपण्डितस्य जैननामसंग्रहे एवेदमभिधानमुपलभ्यते (२६) वेबरपुस्तके कृतनामसंग्रहे च कथिताख्यम् (२७) गणधरसाधेशतकवृत्यादा
Jain Education
For Private & Personel Use Only
Plaw.jainelibrary.org