________________
BASAHASRASLAASSASS
(२८) दशवैकालिकलघुवृत्तिः (२९) दशवैकालिकबृहद्वृत्तिः (३०) दिनशुद्धिः (३१) देवेन्द्रनरेन्द्रप्रकरणम् (३२) द्विजवदनचपेटा ( ३३ ) धर्मबिन्दुः ( ३४ ) धर्मलाभसिद्धिः (३५) धर्मसंग्रहणी (३६) धर्मसारः वस्याः समुल्लेखः, 'सम्यक्त्वसप्ततिः' या संघतिलकसूरिभिष्टीकया विभूषिता-इतो विभिन्ना इयमेव वा पर्यायनामा इत्यनिर्णीतमद्यापि (२८) इयमवचूरिरूपा सुप्रसिद्धा एव (२९) इयमपि नाऽप्रसिद्धा (३०) हेमहंसगणिभिः आरम्भसिद्धिवार्त्तिके-'विशेषस्तु
"सोलस १६ ड ८ दसण ३२ इग १ चउ ४ चउसट्ठी ६४ अद्धपहरमज्झपला ।
जत्ताइसु अइअहमा पुवाई छह छह दिसि ॥” इति दिनशुद्धौ” -इत्यादावसकृत् स्मृतापि न कापि कर्तृनामग्राहं निर्दिष्टा, तथापि परम्परया श्रूयमाणमस्या हरिभद्रकृतकत्वं सत्यं संभाव्यात्र समुपन्यस्ता (३१) इदं प्राकृतगाथाबद्धं प्रकरणं मुनिचन्द्रसूरिभिष्टीकितम् (३२) इयं पण्डितकृत्तकृतजैननामसंग्रहे स्मृता ( ३३) प्रसिद्धोऽयं ग्रन्थः। | अस्य च मुनिचन्द्रसूरिभिरेका टीकापि प्राणायि (३४) सुमतिगणिना पण्डितवेबरेण कृत्तेन च स्वस्वपुस्तकेषु स्मृतमिदं नाम (३५) अयमेव |
ग्रन्थः (३६) एतमेवान्ये "धर्मसारमूलटीका" इत्याख्यया व्यवहरन्ति । त्तपण्डितस्त्वेनं "धर्मसारमालटीका" इत्युदलिखत् । अस्माभिस्तु |धर्मसंग्रहणीटीकायाः-"यथा चापुरुषार्थता अर्थकामयोस्तथा धर्मसारटीकायामभिहितमिति नेह प्रतायते"-इत्युल्लेखेन धर्मसार एव हरिभद्रकर्तृकः,
तट्टीका तु मलयगिरिसूरिकता इति विभाव्य तथैवात्र समुल्लिखितम् । इदंनामक एव कोऽपि प्रन्थः श्रीमता मलधारिदेवप्रभसूरिणापि निर्मितः | |यं राजशेखरसूरयः स्वन्यायकन्दलीवृत्तिप्रान्तोपनिबद्धेन
Jain Education Licena
For Private & Personel Use Only
Al
w.jainelibrary.org