________________
धर्मसंग्रहणीवृत्तिः
॥३२२॥
व्यवहारस्य सिद्धत्वाददोषः। अत्राह-'इय इत्यादि' इतिः-एवं सति इतरत्-स्वरूपसत्त्वं सर्वरूपमेव-सर्वरूपानसष्टमेव । मृषावादप्राप्नोति, तुरेवकारार्थः, तथाहि-पररूपनास्तित्वं तत्र परिकल्पितं, परिकल्पितं च परमार्थतोऽसत्, ततश्च पररूप
विरतौ अनास्तित्वाभावे पररूपास्तित्वं प्रसज्यते, यथोक्तं प्राक् ॥९१५ ॥ उपसंहरति
स्तिना
स्तिते तस्सेव धम्मरूवे नियपररूवेहिं अत्थिणत्थित्ते ।
भिन्नपवित्तिनिमित्ते तम्हा तत्तं अणेगंतो ॥ ९१६ ॥ यत एवमेकान्ताभ्युपगमे दोषस्तस्मात्तस्यैवात्मादेर्धर्मरूपे-निजपररूपाभ्यामस्तित्वनास्तित्वे भिन्नप्रवृत्तिनिमित्तेखपररूपभावाभावपरिणतिनिबन्धनखभावभेदलक्षणभिन्नप्रवृत्तिनिमित्ते प्रतिपत्तव्ये । तथा च सति तत्त्वमनेकान्त एव नतु परपरिकल्पित एकान्त इति ॥ ९१६ ॥ अत्रापर आह
नत्थि च्चिय खरसंगं एगं तो ते न बुद्धिधणिभावा । अहवा पररूवेणं नत्थि सरूवेण अत्थित्ति ॥ ९१७ ॥
॥३२२॥ नास्त्येव खरशृङ्गं न हि तत् कथंचित् अस्तीति वक्तुं पार्यते, तस्य सर्वथा तुच्छरूपत्वात् , अतोऽस्ति तत्त्वमेकान्तोपीति । अत्राह-'नेत्यादि' यदेतदुक्तं तन्नेति प्रतिषेधयति । कुत इत्याह-तत्रापि बुद्धिध्वनिभावात् , तदभावोऽपि हि
Ednem
For Private
Personel Use Only
www.jainelibrary.org