________________
धर्मसंग्रहणीवृत्तिः
| मैथुननि| वृत्तौस्त्रीप्रतिषेवानिर्दोषतानिराकारः
॥३३६॥
तिसेवनप्रतिषेधेनैव, 'ता' तस्मात्तनिवृत्तिप्रवणः-औत्सुक्यनिवृत्तिप्रवणो वर्जयेत् स्त्रीपरिभोगमिति ॥९७२ ॥ अपि च, भवतु स्त्रीप्रतिसेवात औत्सुक्यविनिवृत्तिस्तथापि सा ततो भवन्ती न समीचीनेत्येतदर्शयति
उस्सुगविणिवित्तीवि य जा सम्मन्नाणपुबिगा होति ।
सा सुंदरा ण जाहियविसयपवित्तीऍ लोएवि ॥ ९७३ ॥ औत्सुक्यविनिवृत्तिरपि या सम्यग्ज्ञानपूर्विका भवति सा लोकेऽपि सुन्दरा, न पुनर्या परिणामाहितविषयप्रवृत्त्यापि ॥ ९७३॥ अत्रैव दृष्टान्तमाह
जह चेव कुट्ठिणोऽपत्थवत्थुविसयं ण तस्स जोगेणं ।
भदं नियत्तमाणं उस्सुगमेवं इमंपित्ति ॥ ९७४ ॥ यथा चैव कुष्ठिनोऽपथ्यवस्तुविषयमौत्सुक्यं न तस्य-अपथ्यवस्तुनो योगेन निवर्त्तमानं भद्र-कल्याणं भवति, ततस्तनिवृत्तावपायसंभवात् , एवमिदमपि स्त्रीप्रतिसेवाविषयमौत्सुक्यं न तद्योगेन निवर्तमानं भद्रं ज्ञातव्यम्, अमुप्मिन्नवश्यमपायसंभवादिति ॥ ९७४ ॥ 'सुहझाणाभावाओत्ति' तृतीयं हेतुं विवृण्वन्नाह
आसेवणाएँ एवं सुहझाणाभावतो अजुत्तमिणं ।
जह
..
SEARCH
॥३३॥
त
ww.jainelibrary.org
Jain Educat
onal
For Private 8 Personal use only