________________
SASARASHRAERESir
एवं च सति (यः) मोहाग्निसंप्रदीप्तां तामात्मानं च विध्याप्य सुखभावः-खपरयोः सुखभावः संपाद्य उक्तः, चियशब्द एवकारार्थो भिन्नक्रमश्च स हन्तासिद्ध एव ज्ञातव्यः, तथा च सति स्वपरोपकारोऽप्यसिद्ध इति कुतोऽभिप्रेतसाध्यसिद्धिः ? ॥ ९७०॥ द्वितीयं हेतुं विवृण्वन्नाह
पडिसेवणेवि तस्सा अहिया रागादयो उ नियमेणं ।
___अन्नेसि तदभावेवि पतणुया चेव दीसंति ॥ ९७१ ॥ प्रतिसेवनेऽपि तस्याः-स्त्रियाः कृते सत्यधिका एव रागादयो नियमेन जायन्ते । तुरेवकारार्थो भिन्नक्रमश्च यथा-12 स्थानं योजितः । अन्येषां तु पुनर्महात्मनां तदभावेऽपि-प्रतिसेवनाया अभावेऽपि प्रतनुका एव रागादयो दृश्यन्ते ॥ ९७१॥
सइचरणविग्घमउलं उस्सुगमेवं नियत्तइ ण जाउ।
ता तन्निवित्तिपवणो वजेज्जा इत्थिपरिभोगं ॥ ९७२ ॥ सदाचरणविघ्नभूतमतुलमौत्सुक्यमेव स्त्रीप्रतिसेवनेन क्रियमाणेन न जातु-न कदाचिदपि निवर्त्तते किंतु तत्प्र
lain Education
For Private Personel Use Only
T
w.jainelibrary.org