SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रह णीवृत्तिः मैथुननि| वृत्तौस्त्रीप्रतिषेका निर्दोषतानिराकारः ॥३३५॥ -CAREERSALARAM पामागहितस्स जहा कंडुयणं दुक्खमेव मूढस्स। पडिहाइ सोक्खमतुलं एवं सुरयंपि विन्नेयं ॥ ९६८॥ यथा पामागृहीतस्य कण्डूयनं परमार्थतो दुःखमेव सत् मूढस्य प्रतिभाति सुखमतुलम् , एवं सुरतमपि खरूपेण दुःखरूपं सत् मोहवशात्कामुकस्य सुखरूपं प्रतिभासमानं विज्ञेयम् ॥ ९६८ ।। जह तकरणे दोण्हवि तीए वुड्डी तओ य देहस्स। होइ विणासो एत्थवि तह नेओ सुगइदेहस्स ॥ ९६९ ॥ यथा तत्करणे-मैथुनप्रतिसेवाकरणे द्वयोरपि स्त्रीपुंसयोः मैथुनप्रतिसेवाया वृद्धिर्भवति, तस्याश्च मैथुनप्रतिसेवाद्धितः सकाशात् अत्रापि-अस्मिन्नपि भवे देहस्य विनाशो भवति वीर्यत्रुटिभावतः, तथा परलोकेऽपि सुगतिरूपस्य देहस्य विनाशो ज्ञेयः ॥ ९६९ ॥ मोहग्गिसंपलित्तं तं अप्पाणं च विज्झवेऊण । एवं सुहभावो च्चिय हतासिद्धो मुणेयवो ॥ ९७० ॥ ॥३३५॥ Jain Education International For Private & Personel Use Only K inelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy