________________
धर्मसंग्रह
णीवृत्तिः
मैथुननि| वृत्तौस्त्रीप्रतिषेका निर्दोषतानिराकारः
॥३३५॥
-CAREERSALARAM
पामागहितस्स जहा कंडुयणं दुक्खमेव मूढस्स।
पडिहाइ सोक्खमतुलं एवं सुरयंपि विन्नेयं ॥ ९६८॥ यथा पामागृहीतस्य कण्डूयनं परमार्थतो दुःखमेव सत् मूढस्य प्रतिभाति सुखमतुलम् , एवं सुरतमपि खरूपेण दुःखरूपं सत् मोहवशात्कामुकस्य सुखरूपं प्रतिभासमानं विज्ञेयम् ॥ ९६८ ।।
जह तकरणे दोण्हवि तीए वुड्डी तओ य देहस्स।
होइ विणासो एत्थवि तह नेओ सुगइदेहस्स ॥ ९६९ ॥ यथा तत्करणे-मैथुनप्रतिसेवाकरणे द्वयोरपि स्त्रीपुंसयोः मैथुनप्रतिसेवाया वृद्धिर्भवति, तस्याश्च मैथुनप्रतिसेवाद्धितः सकाशात् अत्रापि-अस्मिन्नपि भवे देहस्य विनाशो भवति वीर्यत्रुटिभावतः, तथा परलोकेऽपि सुगतिरूपस्य देहस्य विनाशो ज्ञेयः ॥ ९६९ ॥
मोहग्गिसंपलित्तं तं अप्पाणं च विज्झवेऊण । एवं सुहभावो च्चिय हतासिद्धो मुणेयवो ॥ ९७० ॥
॥३३५॥
Jain Education International
For Private & Personel Use Only
K
inelibrary.org