SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ धर्म ॥२२१॥ | सातानुभवः प्रतिप्राणि खसंवेदनप्रमाणसिद्धत्वात् तेन कारणेनासौ जीवः स्वकर्मणा भोक्तेति ॥ ५८२ ॥ अत्र पर आह कम्मविवागातो चि तदणुहवो जं तओ कहं भोत्ता ? । सो चैव तहापरिणतिरहियस्स ण संगतो जेण ॥ ५८३ ॥ यत् - यस्मात् कर्मविपाकत एव जीवस्य सातासातानुभवस्ततः - तस्मात्कथमसौ भोक्ता १, तस्य स्वयमुदासीनत्वादिति भावः । अत्राह - 'सो चेवेत्यादि' येन कारणेन स एव - सातासातानुभवस्तथापरिणतिरहितस्य - सातासातानुभवात्मकत्वलक्षणपरिणामरहितस्य सतो मुक्तावस्थायामिव न संगतस्तस्मादवश्यमसौ भोक्ता एष्टव्यः ॥ ५८३ ॥ एतदेव भावयति Jain Education International जच्चिय विवागवेदणरूवा तप्परिणई हवति चित्ता । सच्चिय भोयणकिरिया नायवा होइ जीवस्स ॥ ५८४ ॥ यैव तत्परिणतिः - तस्य - जीवस्य परिणतिः - विषाकवेदनरूपा सातासात वेदनीयादिकर्मविपाकानुभवनरूपा चित्रा For Private & Personal Use Only संग्रहणिः, ॥२२१॥ www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy