SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ CAE%ACCORRORSCORRORS परिणमइ ताय णं एस सत्तविहबंधए वा" इत्यादि । तथा लोकतश्चैव सिद्धो जीवः कर्मणा कर्ता, यथोक्तं प्राक ॥५८० ॥ इति कर्तृत्वसिद्धिः॥ सांप्रतं क्रमप्रासं भोक्तृत्वं समर्थयितुमाह भोत्ता सकडफलस्स य अणुहवलोगागमप्पमाणातो। ___ कतवेफल्लपसंगो पावइ इहरा स चाणिटो ॥ ५८१ ॥ भोक्ता चासौ जीवः 'सकडफलस्सेति' खकृतकर्मफलस्य, चशब्दो भिन्नक्रमः, स चादावेव योजितोऽनुभवलोकागमप्रमाणतो ज्ञातव्यः। विपक्षे बाधामाह-इतरथा खकृतकर्मफलभोक्तृत्वानभ्युपगमे कृतवैफल्यप्रसङ्गः-प्रागुपातकमनिष्फलताप्रसङ्गः प्राप्नोति, स च कृतवैफल्यप्रसङ्गोऽनिष्ट इति ॥५८१॥ अन्यच्च सातासाताणुभवो तकारणभोगविरहओ ण सिया । मुत्तागासाण जहा अत्थि य सो तेण भोत्तत्ति ॥ ५८२ ॥ यदि खकृतकर्मफलभोक्तृत्वं जीवस्य नाभ्युपगम्यते ततः सातासातानुभवो मुक्ताकाशयोरिव तस्य न स्यात् । कुत इत्साह-तत्कारणभोगविरहतः-सातासातानुभवकारणसातासातवेदनीयकर्मभोगविरहतः । अस्ति चासौ साता-18 Jain Education in For Private & Personel Use Only M ainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy