SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ - - धर्म संग्रहणि. ॥२२०॥ बन्धिजीवगतशुभाशुभपरिणामसापेक्षं, ततः सिद्धः परिणामविशेषकरणयोगेन जीवः कर्मणा फलविषयप्रतिनियत- खभावताऽऽपादनेन कर्तेति ॥ ५७८ ॥ अत्रैव विपक्षे बाधामाह तस्सवि य अहेतुत्ते असंभवो चेव पावती नियमा। परिणामेतरकारणरहितं न य सवहा कजं ॥ ५७९ ॥ तस्यापि च-जीवस्य कर्मणां प्रतिनियतखभावापादनं प्रति अहेतुत्वे-अकर्तृत्वे सति असंभव एव नियमात्तस्य कर्मणां प्रतिनियतखभावस्य प्राप्नोति, यस्मान्न सर्वथा परिणामीतरकारणरहितमिह कार्य भवति, तथादर्शना:भावात् ॥ ५७९॥ तम्हा निमित्तकारणभूओ कत्तत्ति जुत्तिओ सिद्धो। जीवो सवन्नुवदेसओ य तह लोगओ चेव ॥ ५८० ॥ तस्मात्प्रतिनियतस्वभावापेक्षया कर्मणामयं जीवो युक्तितो निमित्तकारणभूतः सन् कति सिद्धः। आस्तां युक्तितः सर्वज्ञोपदेशतश्च सिद्धः । तथाच सर्वज्ञोपदेशः-"जाव णं एस जीवे एयइ वेयइ चलइ फंदइ घट्टइ खुब्भइ तं तं भावं M॥२२०॥ 296 Jain Education intematosa For Private & Personel Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy