SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ SACROSRASANGALOC भवति सैव जीवस्य भोजनक्रिया-सातासातवेदनीयादिकर्मभोगक्रिया ज्ञातव्या ॥ ५८४ ॥ सैव सातासातवेदनीयादिकर्मविपाकवेदनक्रिया कथमात्मनः सिद्धेति चेत् ?, अत आह न य तं तओ अणण्णं तस्सोदासीणभावओ चेव । चलणाइ कुणइ जम्हा वेदणकिरिया तओ सिद्धा ॥ ५८५ ॥ | न च यस्मात् कारणात्तत्-कर्म ततः-आत्मनः सकाशादनन्यत्, यथा कैश्चिदुच्यते-“शक्तिरेवात्मनः कर्मेति,"। किंत्वन्यत् भिन्नमित्यर्थः । न च तत्कर्म भिन्नं सत् तस्य-आत्मन उदासीनभावतः-उदासीनभावे सति उदासीनस्य व सत इतियावत् चलनादिक्रियां करोति-चलनादिक्रियानिमित्तं भवति, किंतु तथापरिणतिभावे सति, ततः-तस्माद्वे४ दनक्रिया-खकृतकर्मविपाकानुभवनक्रिया जीवस्य सिद्धेति ॥५८५॥ स्यादेतत् , यदि स्वकृतसातासातवेदनीयादिकमविपाकानुभवनक्रियैव कर्मभोगक्रियोच्यते ततः कथं लोकेऽङ्गनादियोग एव 'एष भोक्तेति' प्रसिद्धिरित्यत आह बज्झसहकारिकारणसावेक्खा सा य पायसो जेणं । ता अंगणादिजोगे भोगपसिद्धी इहं लोगे ॥ ५८६ ॥ ALCAREERIES Jain Education For Private Personal use only dw.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy