SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रहणि. ॥२२२॥ सा च-खकृतवेदनीयादिकर्मविपाकवेदनक्रिया येन कारणेन प्रायो-बाहुल्येन बासस्रक्कन्दनादिसहकारिकारण- सापेक्षा 'ता' तस्मादङ्गनादियोगे सति भोगप्रसिद्धिरिह लोके जातेति न कश्चिद्दोषः॥५८६॥ एतेणऽचेतणं जं कम्मं तं णियमितं कहं फलति?। ता पेरगो पहू किल परिहरियमिदं पि दवं ॥ ५८७ ॥ एतेन पूर्वोक्तेनाचेतनं यत् कर्म तत् नियमितं कथं फलति ?, 'ता' तस्मात् कर्मणः फलदाने प्रेरकः प्रभुः-ईश्वरः किल द्रष्टव्य इति । तदिदमपि कैश्चिदुच्यमानं परिहृतं द्रष्टव्यम् ॥ ५८७ ॥ कथमित्याह कत्ता हु चेतणो जं हंदि हु ता पेरगोवि सो जुत्तो। इहरा य दिट्टहाणी अदिट्टपरिगप्पणा चेव ॥ ५८८ ॥ यत्-यस्मात् 'हु' निश्चितं कर्ता चेतनोऽस्ति, 'हंदीति' परामत्रणे, 'ता' तस्मात् प्रेरकोऽपि कर्मणः फलदानप्रवृत्तौ । स एव कर्ता हुरेवकारार्थः, युक्त उपपन्नो, न तु तदन्यः कश्चित्परपरिकल्पितः प्रभुः । इत्थं चैतदङ्गीकर्त्तव्यमन्यथा दृष्टहानिरदृष्टपरिकल्पना चेति दोषद्वयं प्रसज्येत ॥५८८॥ परमाशङ्कमान आह कम्मपरतंतओ चेव पेरणसामत्थविरहिओ एस । ॥२२२॥ Jain Educatio n al For Private & Personel Use Only Www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy