SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ धर्म. ३८ Jain Education कम्मरहिओ य ईसो ता सो चिय पेरगो जुत्तो ॥ ५८९ ॥ कर्त्ता यस्मात् कर्मपरतन्त्रत्वादेव प्रेरणसामर्थ्य विरहित ईशश्च कर्मरहितः 'ता' तस्मात्स एवेश्वरः कर्मणां प्रेरको युक्तो, नतु कर्त्तेति चेत् ॥ ५८९ ॥ अत्र आह urs aओ किं फलमुद्दिस्स तयं ? न किंचि जइ एवं । फलरहियपवत्तीओ नालोच्चि ( चि) यकारिता तस्स ॥ ५९० ॥ 'तउत्ति' सक ईश्वरस्त कत्-कर्म फलदाने प्रेरयति किं फलमुद्दिश्य ? यदु ( ) च्यते न किंचित्तस्य कृतकृत्यत्वात्, तत एवं सति तस्य नालोचितकारिता-न प्रेक्षापूर्व कारिता स्यात् । कुत ? इत्याह-फलरहितप्रवृत्तेः, प्रवृत्तेर्निष्फलत्वादित्यर्थः ॥ ५९० ॥ अह फलमुद्दिस्त तयं धम्मादीणं हवेज अन्नतरं । तस्सावेक्खत्तणओ जइवणिकामी व अकयत्थो ॥ ५९१ ॥ अथ मा निपप्तदयं दोष इति फलमुद्दिश्य तकत्-कर्म प्रेरयतीत्यभ्युपगम्यते । ननु तर्हि तकत् फलं धर्मादीनां धर्मार्थकामानामन्यतमं भवेत्, तथा च सति तत्सापेक्षत्वात्-धर्माद्यन्यतम फलसापेक्षत्वात् यतिवणिक्कामिन इव For Private & Personal Use Only Www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy