________________
धर्म. ३८
Jain Education
कम्मरहिओ य ईसो ता सो चिय पेरगो जुत्तो ॥ ५८९ ॥
कर्त्ता यस्मात् कर्मपरतन्त्रत्वादेव प्रेरणसामर्थ्य विरहित ईशश्च कर्मरहितः 'ता' तस्मात्स एवेश्वरः कर्मणां प्रेरको युक्तो, नतु कर्त्तेति चेत् ॥ ५८९ ॥ अत्र आह
urs aओ किं फलमुद्दिस्स तयं ? न किंचि जइ एवं । फलरहियपवत्तीओ नालोच्चि ( चि) यकारिता तस्स ॥ ५९० ॥
'तउत्ति' सक ईश्वरस्त कत्-कर्म फलदाने प्रेरयति किं फलमुद्दिश्य ? यदु ( ) च्यते न किंचित्तस्य कृतकृत्यत्वात्, तत एवं सति तस्य नालोचितकारिता-न प्रेक्षापूर्व कारिता स्यात् । कुत ? इत्याह-फलरहितप्रवृत्तेः, प्रवृत्तेर्निष्फलत्वादित्यर्थः ॥ ५९० ॥ अह फलमुद्दिस्त तयं धम्मादीणं हवेज अन्नतरं ।
तस्सावेक्खत्तणओ जइवणिकामी व अकयत्थो ॥ ५९१ ॥
अथ मा निपप्तदयं दोष इति फलमुद्दिश्य तकत्-कर्म प्रेरयतीत्यभ्युपगम्यते । ननु तर्हि तकत् फलं धर्मादीनां धर्मार्थकामानामन्यतमं भवेत्, तथा च सति तत्सापेक्षत्वात्-धर्माद्यन्यतम फलसापेक्षत्वात् यतिवणिक्कामिन इव
For Private & Personal Use Only
Www.jainelibrary.org