________________
परिग्रहविरतौ धर्मोपकरणस्थासङ्गता
धर्मसंग्रह
तित्थगरलिंगमणघं तेसिं चेव अविगलं परं होई। णीवृत्तिः
पाययगुणजुत्ताण य अहवा ण उ सेसजीवाणं ॥ १११३ ॥ ॥३७४॥ HI अथवेति प्रकारान्तरसूचने । स्याद्वादे तावत्तल्लिङ्गसमं लिङ्गं सिद्धमेव । अथवा तीर्थकरलिङ्गमनघं तेषामेव
तीर्थकतामविकलं परं भवति,प्राकृतगुणयुक्तानां तु शेषजीवानां न तलिङ्गसमं लिङ्गं, तद्गुणरहितत्वात् ॥ १११३॥ तथाचाह
रहिया य सेसजीवा तित्थगरगुणेहिं परमपुन्नेहिं ।
नियमेण सिद्धमेयं दोण्हवि अम्हाण समएसुं ॥ १११४ ॥ रहिताश्च शेषजीवा नियमेन तीर्थकरगुणैः परमपुण्यैः-एकान्तपवित्रैः कथमेतदेवमवसेयमिति चेदत आह-'सिद्धमित्यादि' सिद्धमिदम्-अनन्तरोक्तं द्वयोरप्याययोः समयेषु, ततो नैतत्साधने यत्नान्तरमातिष्ठामः ॥ १११४ ॥ यैस्तीर्थकरगुणे रहिताः शेषजीवास्तानेव दर्शयति
छउमत्थस्सवि गुरुणो नाणा संघयणमो धिती चेव ।
-SACCASIOSASSAULOCALCCCC
॥३७॥
Jain Education
madeal
For Private Personal Use Only
www.jainelibrary.org