SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ परिग्रहविरतौ धर्मोपकरणस्थासङ्गता धर्मसंग्रह तित्थगरलिंगमणघं तेसिं चेव अविगलं परं होई। णीवृत्तिः पाययगुणजुत्ताण य अहवा ण उ सेसजीवाणं ॥ १११३ ॥ ॥३७४॥ HI अथवेति प्रकारान्तरसूचने । स्याद्वादे तावत्तल्लिङ्गसमं लिङ्गं सिद्धमेव । अथवा तीर्थकरलिङ्गमनघं तेषामेव तीर्थकतामविकलं परं भवति,प्राकृतगुणयुक्तानां तु शेषजीवानां न तलिङ्गसमं लिङ्गं, तद्गुणरहितत्वात् ॥ १११३॥ तथाचाह रहिया य सेसजीवा तित्थगरगुणेहिं परमपुन्नेहिं । नियमेण सिद्धमेयं दोण्हवि अम्हाण समएसुं ॥ १११४ ॥ रहिताश्च शेषजीवा नियमेन तीर्थकरगुणैः परमपुण्यैः-एकान्तपवित्रैः कथमेतदेवमवसेयमिति चेदत आह-'सिद्धमित्यादि' सिद्धमिदम्-अनन्तरोक्तं द्वयोरप्याययोः समयेषु, ततो नैतत्साधने यत्नान्तरमातिष्ठामः ॥ १११४ ॥ यैस्तीर्थकरगुणे रहिताः शेषजीवास्तानेव दर्शयति छउमत्थस्सवि गुरुणो नाणा संघयणमो धिती चेव । -SACCASIOSASSAULOCALCCCC ॥३७॥ Jain Education madeal For Private Personal Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy