SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ निम्ममया य परीसहविजओ दढमप्पमाओ य ॥ १११५ ॥ ' छद्मस्थस्यापि सतो गुरोत्रिभुवननाथस्य ज्ञानानि चत्वारि भवन्ति, संहननं च वर्षभनाराचं, धृतिश्च संयमविषया निरुपमा, निर्ममता चैकान्तेन निर्मला, सर्वोत्तमः परीषहविजयो, दृढमतिशयेनाप्रमादश्च ॥ १११५ ॥ अन्नसिं मोहोदयहेतुअभावो सुहाणुबंधातो। गुत्तिदियया य गुणा अणन्नतुल्ला मुणेयवा ॥ १११६ ॥ 81 अन्येषां च-रुयादीनां तद्रूपदर्शनानन्तरं मोहोदयहेतुत्वाभावो (शुभानुबन्धात्-सानुबन्धपुण्यानुबन्धिपुण्यवि पाकात् ) गुप्तेन्द्रियतेति-गुप्तलिङ्गता । चकारोऽनुक्तसमुच्चये, तेनान्येऽपि निश्छिद्रपाणिपात्रादयो द्रष्टव्यास्तथाचोक्तम्-'ते हि भगवन्तो निरुपमधृतिसंहननाः गूढेन्द्रियाः खप्रभामण्डलाच्छादितदेहा ज्ञानातिशयसंपत्समन्विता निश्छिद्रपाणिपात्रा जितपरीपहा इत्यादि' । एवंरूपा गुणा अनन्यतुल्या ज्ञातव्याः ॥ १११६ ॥ ता जुत्तमेव तस्सिह मोत्तुं वत्थादिगंपि उवगरणं । तेण विणावि स जम्हा फलमिटुं साहती चेव ॥ १११७॥ Jain Educaton Interna For Private & Personel Use Only KMjainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy