________________
निम्ममया य परीसहविजओ दढमप्पमाओ य ॥ १११५ ॥ ' छद्मस्थस्यापि सतो गुरोत्रिभुवननाथस्य ज्ञानानि चत्वारि भवन्ति, संहननं च वर्षभनाराचं, धृतिश्च संयमविषया निरुपमा, निर्ममता चैकान्तेन निर्मला, सर्वोत्तमः परीषहविजयो, दृढमतिशयेनाप्रमादश्च ॥ १११५ ॥
अन्नसिं मोहोदयहेतुअभावो सुहाणुबंधातो।
गुत्तिदियया य गुणा अणन्नतुल्ला मुणेयवा ॥ १११६ ॥ 81 अन्येषां च-रुयादीनां तद्रूपदर्शनानन्तरं मोहोदयहेतुत्वाभावो (शुभानुबन्धात्-सानुबन्धपुण्यानुबन्धिपुण्यवि
पाकात् ) गुप्तेन्द्रियतेति-गुप्तलिङ्गता । चकारोऽनुक्तसमुच्चये, तेनान्येऽपि निश्छिद्रपाणिपात्रादयो द्रष्टव्यास्तथाचोक्तम्-'ते हि भगवन्तो निरुपमधृतिसंहननाः गूढेन्द्रियाः खप्रभामण्डलाच्छादितदेहा ज्ञानातिशयसंपत्समन्विता निश्छिद्रपाणिपात्रा जितपरीपहा इत्यादि' । एवंरूपा गुणा अनन्यतुल्या ज्ञातव्याः ॥ १११६ ॥
ता जुत्तमेव तस्सिह मोत्तुं वत्थादिगंपि उवगरणं । तेण विणावि स जम्हा फलमिटुं साहती चेव ॥ १११७॥
Jain Educaton Interna
For Private & Personel Use Only
KMjainelibrary.org