SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रह'णीवृत्तिः ॥ ३७५॥ Jain Education यस्मादेवमनन्यतुल्या भगवतो गुणाः 'ता' तस्मादिह वस्त्रादिकमप्युपकरणं तस्य - भगवतो मोक्तुं युक्तमेव । यस्मातेन-वस्त्रादिनोपकरणेन विनापि भगवान् फलमिष्टं साधयितुं शक्नोति ॥ १११७ ॥ जो पुण तग्गुणरहिओ तं चेव फलं कहंचि इच्छंतो । पारंपरेण तस्सेव साहगं मुयइ उवगरणं ॥ १११८ ॥ यः पुनस्तद्गुणरहितः - तीर्थकरगुणरहितस्तदेव च - मोक्षलक्षणं फलं कथंचिदिच्छन् पारंपर्येण तस्यैव - मोक्षलक्षणस्य फलस्य साधकमुपकरणं मुञ्चति ॥ १११८ ॥ सो सबहेव तप्फलसाहणविगलो जणम्मि अप्पाणं । वायामेत्तेणं डिंभनरवती जह विडंबेति ॥ १११९ ॥ स सर्वचैव तत्फलसाधनविकलो - मोक्षलक्षणफलसाधनविकलो जने-लोके वाङ्मात्रेणात्मानं विडम्बयति, यथा डिम्भनरपतिरिति ॥ १११९ ॥ अत्रैव दृष्टान्तान्तरमाह - णय उवगरणेण विणा चोद्दसपुर्वी घडा घडसहस्सं । For Private & Personal Use Only परिग्रहविरतौ धर्मो पकरण स्यासङ्गता ॥ ३७५ ॥ jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy