________________
धर्मसंग्रह'णीवृत्तिः ॥ ३७५॥
Jain Education
यस्मादेवमनन्यतुल्या भगवतो गुणाः 'ता' तस्मादिह वस्त्रादिकमप्युपकरणं तस्य - भगवतो मोक्तुं युक्तमेव । यस्मातेन-वस्त्रादिनोपकरणेन विनापि भगवान् फलमिष्टं साधयितुं शक्नोति ॥ १११७ ॥
जो पुण तग्गुणरहिओ तं चेव फलं कहंचि इच्छंतो । पारंपरेण तस्सेव साहगं मुयइ उवगरणं ॥ १११८ ॥
यः पुनस्तद्गुणरहितः - तीर्थकरगुणरहितस्तदेव च - मोक्षलक्षणं फलं कथंचिदिच्छन् पारंपर्येण तस्यैव - मोक्षलक्षणस्य फलस्य साधकमुपकरणं मुञ्चति ॥ १११८ ॥
सो सबहेव तप्फलसाहणविगलो जणम्मि अप्पाणं । वायामेत्तेणं डिंभनरवती जह विडंबेति ॥ १११९ ॥
स सर्वचैव तत्फलसाधनविकलो - मोक्षलक्षणफलसाधनविकलो जने-लोके वाङ्मात्रेणात्मानं विडम्बयति, यथा डिम्भनरपतिरिति ॥ १११९ ॥ अत्रैव दृष्टान्तान्तरमाह -
णय उवगरणेण विणा चोद्दसपुर्वी घडा घडसहस्सं ।
For Private & Personal Use Only
परिग्रहविरतौ धर्मो
पकरण
स्यासङ्गता
॥ ३७५ ॥
jainelibrary.org